द्विसाहस्त्रीसंहितामंत्र - १०

श्री. प. प.वासुदेवानन्दसरस्वतीकृत श्रीगुरुचरित्रकाव्य


दशमे पंचचत्वारिंशच्छ्लोके ह्यादिभो मनु: ।
नामधारकवाग्रूप: शिष्येति श्लोकयुड्मनु: ॥१॥
तत: सिद्ध उवाचेति तृतीयो मनुरीतित: ।
ततस्त्रय: श्लोकमंत्रा: श्रीगुरूक्तिस्तत: परम् ॥२॥
अथ द्वौ श्लोकमंत्रौ च श्रीगुरूक्तिस्तत: परम् ।
हन्तेति श्लोकमंत्रौ द्वौ द्विजोक्तिश्च ततो मनु: ॥३॥
ततश्चैक: श्लोकमंत्र: श्रीगुरूक्तिस्तत: परम् ।
ऊनत्रिंशत्तत: श्लोका मनुरूपा: प्रकीर्तिता: ॥४॥
विप्र उवाचेति पंचचत्वारिंशत्तमो मनु: ।
तत: सप्त श्लोकमंत्रा द्विपंचाशन्मितास्तथा ॥५॥
मनवोस्मिंस्तथा ख्याता वासुदेवेन भाषिता: ।
साक्षाद्दत्तावतारेण गणेशब्रम्हसूनुना (५२) ॥६॥

N/A

References : N/A
Last Updated : May 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP