द्विसाहस्त्रीसंहितामंत्र - १२

श्री. प. प.वासुदेवानन्दसरस्वतीकृत श्रीगुरुचरित्रकाव्य


सप्तषष्ठिर्मता: श्लोका द्वादशे प्रथमो मनु: ।
नामधारकवागाख्यस्तत: श्लोकात्मको मनु: ॥१॥
तत: सिद्ध उवाचेति तृतीय: परिकीर्तित: ।
गतिरित्यादयो मंत्र द्वादशाथ स्मृतास्तत: ॥२॥
विप्र उवाचेति तत: षोडशो मनुरीरित: ।
ततत्रय: श्लोकमंत्रा ब्राम्हण्युक्तिस्तत: परम् ॥३॥
चत्वार: श्लोकमंत्र: पिशाचोक्तिस्तत: परम् ।
ततश्चैक: श्लोकमंत्र: श्रीगुरूक्तिस्तत: स्मृता ॥४॥
चत्वारश्च तत: श्लोका: पिशाचोक्तिस्तत: परम् ॥
ततो नव श्लोकमंत्रा ब्राह्मण्युकितिस्तत: स्मृता ॥५॥
अष्टौ श्लोकास्तत: प्रोक्ता: सोवाचेति मनुस्तत:
स्मृतो वै ह्येकपंचाशत्तमो द्वादश वै तत: ॥६॥
श्लोकमंत्रास्तत: सोवाचेति मंत्र: प्रकीर्तित: ॥
श्लोकमंत्रस्तत: साधुरुवाचेति मनुस्तत: ॥७॥
द्वादश श्लोकमंत्राश्च भोगमोक्षप्रदायका: ।
तथा चास्मिन्समाध्याये मंत्राणामष्टसप्तति: (७८) ॥८॥

N/A

References : N/A
Last Updated : May 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP