द्विसाहस्त्रीसंहितामंत्र - १५

श्री. प. प.वासुदेवानन्दसरस्वतीकृत श्रीगुरुचरित्रकाव्य


अशीतिश्लोकसंयुक्तेsध्याये पंचदशे मनु:
नामधारकवाग्रूप: प्रथम: परिकीर्तित: ॥१॥
ततश्चैक: श्लोकमनु: सिद्धोक्तिश्च तत: स्मृत: ।
श्लोकमंत्रस्तत: प्रोक्त: श्रीगुरूक्तिस्तत: परम् ॥२॥
चतुर्विशतिसंख्याका: श्लोकमंत्रास्तत: स्मृता: ।
श्रीगुरूक्तिस्ततो मन्त्रो ह्यूनत्रिंशत्तमो मत: ॥३॥
तत: सप्तदशश्लोका: श्रीगुरूक्तिस्तत: परम् ।
चत्वार: श्लोकमंत्राश्च ह्यर्धश्लोकात्मकस्तत: ॥४॥
तस्मादिति मनु: प्रोक्त: पतितोक्तिस्तत: परम् ।
जाते स्वर्णेति संप्रोक्तो ह्यर्धश्लोकात्मको मनु: ॥५॥
ततो द्वौ श्लोकमंत्रौ स्त: त्रिविक्रम उवाच हि ।
पंचपंचाशत्तमश्च मनु: संपरिकीर्तित: ॥६॥
ततश्चैक: श्लोकमंत्र: श्रीगुरूक्तिस्तत: परम् ।
ततो द्वौ श्लोकमंत्रौ च ब्रह्मराक्षसवाक् तत: ॥७॥
तत: षट् श्लोकमंत्राश्च वामदेव उवाच हि ।
प्रोक्तो मनुस्तत: श्लोका मनुरूपास्तत: स्मृता: ॥८॥
राक्षसोक्तिस्तत: प्रोक्ता: श्लोकमंत्रौ तत: स्मृतौ ।
वामदेव उवाचाथ श्लोकमंत्रौ तत: स्मृतौ ॥९॥
शिवोक्तिश्च तत: प्रोक्ता तत: श्लोकाश्चतुर्दश ।
मनुरूपा वासुदेवमुनिना सुविभाविता: ॥१०॥
मंत्रा ह्यस्मिन्महाध्याये चतुर्नवतिसंमिता: ॥ (९४)

N/A

References : N/A
Last Updated : May 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP