द्विसाहस्त्रीसंहितामंत्र - ३

श्री. प. प.वासुदेवानन्दसरस्वतीकृत श्रीगुरुचरित्रकाव्य


तार्तीये च तथाध्याये ह्यादिमो मनुरीरित: ॥
नामधारकवाग्रूप: तत: श्लोकात्मकोsपर: ॥१॥
तत: सिद्ध उवाचेति तृतीयो मनुसत्तम: ॥
मनवश्च चतुश्चत्वारिंशत्श्लोकात्मकास्तत: ॥२॥
तदग्रे हि मनुर्नामधारकोक्ति: प्रकीर्तित:
तत: श्लोकात्मको मंत्र: सिद्धोक्तिश्च तत: परम् ॥३॥
ततश्च द्वादशश्लोकास्तावन्तो मनव: स्मृता:
द्विषष्टिश्च तथा मंत्रास्तार्तीयेस्मिन्निरूपिता: (६२) ॥४॥

N/A

References : N/A
Last Updated : May 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP