द्विसाहस्त्रीसंहितामंत्र - २०

श्री. प. प.वासुदेवानन्दसरस्वतीकृत श्रीगुरुचरित्रकाव्य


एकादशाधिकशतश्लोके विंशे मतो मनु: ।
नामधारकवागाद्यको मत्पूर्वो द्वितीयक: ॥१॥
सिद्धोक्तिश्च तृतीय: स्यात् षट् श्लोकाश्च तत: परम् ।
मनुरूपा श्रीगुरूक्ति: श्लोकमंत्रौ तत: परम् ॥२॥
सायंदेव उवाचेति त्रयोदशतमो मनु: ।
ततो द्वौ श्लोकमंत्रौ च श्रीगुरूक्तिस्तत: परम् ॥३॥
त्रयोदश श्लोकमंत्रा: सायन्देवोक्तिका तत:
भगवन्मनुराख्यात: श्रीगुरूक्तिस्ततो मनु: ॥४॥
चतुर्दश श्लोकमंत्रा गुरुसेवाप्रदर्शका: ।
शिष्योक्तिश्च स्मृतस्सप्तचत्वारिंशत्तमो मनु: ॥५॥
अष्टत्रिंशत्तत: श्लोका मंत्ररूपाश्च ते मता: ।
सायंदेव उवाचेति भवानिति मनुस्तत: ॥६॥
श्रीगुरूक्तिस्ततो मंत्रास्तत: श्लोकात्मकास्रय: ।
श्रीक्रुष्णोक्तिस्तत: प्रोक्ता श्लोकमंत्रास्ततो दश ॥७॥
स्त्रिय ऊचुर्मनु: प्रोक्तस्त्रिरुत्तरशताधिक: ।
श्लोकमंत्रा दश श्रीमदनंतोक्तिस्तत: परम् ॥८॥
ततश्चैक: श्लोकमंत्र ऋष्युक्तिश्च तत: परम् ।
मंत्रौ द्वौ च तथा श्रीमदनंतोक्तिस्तत: परम् ॥९॥
पूर्णश्लोकात्मका: सप्त मनव: संप्रकीर्तिता: ।
मनवोsस्मिन्मता: पंचविंशतिश्च शतोत्तरम् (१२५) ॥१०॥
॥ श्रीदत्त ॥

N/A

References : N/A
Last Updated : May 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP