द्विसाहस्त्रीसंहितामंत्र - १४

श्री. प. प.वासुदेवानन्दसरस्वतीकृत श्रीगुरुचरित्रकाव्य


चतुर्दशे तथाध्याये द्विपष्टिश्लोकसंयुते ।
नामधारकवाग्रूपो ह्यादिमो मनुरीरित: ॥१॥
ततो द्वौ श्लोकमंत्रौ च सिद्धोक्तिश्च तत: परम् ।
मनुर्विप्रावूचतुर्वै चत्वार: श्लोकमंत्रका: ॥२॥
त्रिविक्रम उवाचेति द्वाविंशतितमो मनु: ।
षट् श्लोकमंत्रा विप्रावूचतुर्मत्रस्तत: परम् ॥३॥
ततश्चैक: श्लोकमंत्रोsथ विप्रावूचतुरित्ययम् ।
मनवश्च तत: श्लोकास्त्रयोविंशतिसंख्यका: ॥४॥
पंचपंचाशत्तमोsथ विप्रावूचतुरित्ययम् ।
ततो नव श्लोकमंत्रा: श्रीगुरूक्तिस्तत: स्मृत: ॥५॥
पंच श्लोकास्तत: प्रोक्ता मंत्ररूपा न संशय: ।
चतुर्दशेsस्मिन्नधाये सप्ततिर्मनव: स्मृता: (७०) ॥६॥

N/A

References : N/A
Last Updated : May 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP