पूर्वमेघ - श्लोक ६६ ते ७०

महाकवी कालिदास यांच्या मेघदूत काव्याचे मराठी समवृत्त व समश्लोकी भाषांतर.


(६६) अप्यन्यस्मिञ्जलधर महाकालमासाद्य काले
स्थातव्यं ते नयनविषयं यावदत्येति भानु: ।
कुर्वन्संध्याबलिपटहतां शूलिन: श्लाघनीयामामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥

(६७) पादन्यासै: क्वणितरशनास्तत्र लीलावधूतै
रत्नच्छायाखचितवलिभिश्चामरै: क्लान्तहस्ता: ।
वेश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रबिन्दूनामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥

(६८) पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीन:
सान्ध्य तेज: प्रतिनवजपापुष्परक्तं दधान: ।
नृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां
शान्तोद्वेगस्तिमितनयनं द्दष्टभक्तिर्भवान्या ॥

(६९) जाती तेथें प्रियतमगृहा योषिता रात्रिकालीं ।
जेव्हां ध्वान्त प्रबल, पडदा राजमार्गासि घाली ॥
दावाया त्यां सुपथ चपलादीपिका पाजळावी ।
वृष्टीनें वा गडगडुनियां त्यां न तूं भेडसावीं ॥

(७०) घेती कोण्या भवनशिखरीं पारवे झोंप जेथें ।
राहें रात्रौ, चिरविलसनें शीण, विद्युत् प्रियेतें ॥
येतां; सूर्योदयिं मग पुढें लाग मार्गासि, आर्या ! ।
तो कालातें नच दवडि, जो घे शिरीं मित्रकार्या ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP