ठाकुर प्रसाद - प्रथम स्कन्ध

ठाकुर प्रसाद म्हणजे समाजाला केलेला उपदेश.


मंगलाचरण

जन्म द्यस्य यतोऽन्वयादितरतश्चर्थेष्वभिज्ञ: स्वरात् तेने ब्रम्हा ह्रदा य प्रादिकवये मुहयंति यत्सूरय: ।
तेजोवारिमिदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥

एकं सद् विप्रा बहुधा वदंति ।

त्रयी साख्यं योग: पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमद: पथ्यमिति च ।
रुचीनों वैचित्रयाद्दजुकुटिलनानापथजुषां नृणमेको गम्यस्त्वमसि पयसामर्णव इव ।

गीताजी में भगवान् कहते हैं :---
दु:खेष्वनुद्विग्नमना: सुखेषु विगतस्पृह:

धर्म: प्रोज्फितक्तैवोऽत्र परमो निर्मत्सराणं  सतां ।
वैद्यं वास्तवमत्र वस्तुशिवदं तापत्रयोन्मूलनम् ॥

श्री राम हनुमानजी से कहते हैं :---
प्रति उपकार करु का तोरा ।
सनमुख होइ न सकत मन मोरा ॥

गीता में हा है :---

देवान्देवजयो यातिं मद्‌भक्ता यातिं मामपि ।

संसारकूपपतितोत्तरणवलम्बं गेहंजुषामपि मनस्युदियात् सदा न: ।

श्रीकृष्ण का सुख ही आना सुख है, ऐसा गोपियाँ मानती थीं ।

दूसरों के सुख में सुख का अनुभव करना ही सच्चे प्रेम का लक्षण है ।
शाण्डिल्य मुनि ने अपने भक्ति सूत्र में लिखा है -

तत्सुखे सुखित्वम् प्रेमलक्षणम् ।

गीता में कहा गया हैं  :---
क्षेत्रज्ञं चापि माँ विद्धि सर्वक्षेत्रेषु भारत ।

शतं विहाय भोक्तव्यं सहस्रं स्नानं आचरेत् ।
लक्षं विहाय दातव्यं कोटि त्यक्त्वा हरिं भजेत् ॥

स्वाद भोजन में नहीं है, भूख के कारण ही है ।

मम त्वेता~म वाणी गुणकथनपुण्येन भवत: ।
पुनामोत्यर्थेऽरिमन् पुरमथनबुद्धिर्व्यवसिता ॥

स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे ।
अहैतुक्यप्रतिहता ययाऽत्मा सम्प्रसिदति ॥

प्रेमगली अति साँकरी, तामें दो न समाहिं ।

गोपी सब में श्रीकृष्ण को देखकर जीव भाव भूल गई थीं ।
लाली मेरे लालकी, जित देखौं तित लाल ।
लाली देखन मैं गई, मैं भी हो गई लाल ॥

नमो भगवते तुभ्यं वासुदेवाय धीमहि ।
प्रद्युम्नायानिरुद्धाय नम: संकर्षणाय च ॥

जन्म दु:खं जरा दु:खं जाया दुखं पुन: पुन: ।
अन्तकालं महदु:खं तस्मात् जागृहि जागृहि ॥

नारायण: पंकजलोचन: प्रभु: केयूरहारं परिशोभमान: ।
भक्त्या युतो येन सुपूजितो नहि वृथा गतं तस्य नरस्य जीवनम् ॥

श्रीवत्सलक्ष्मीकृतह्रत्प्रदेशस्तार्क्ष्मध्वजश्चक्रधर: परात्मा ।
न सेवितो येन क्षणं मुकुंदो वृथा गतं तस्य नरस्य जीवनम् ।

यतो वाची निवर्तन्ते अप्राप्य मनसा सह ।
आनंदं ब्राम्हाणे विद्वान न बिभेति कदाचन ॥

बर्हापाड नटवरवपु: कर्णयो: कर्णिकारं बिभ्रद्‌वास कनककपिशं वैजयन्तीं च मालाम् ।
रन्ध्रान् वेणोरधरसुधया पूरयन् गोपवृदै: वृंदारण्यं स्वपदरमणं प्राविंशद् गीतकीर्ति: ॥

अहो बकी यं स्तनकालकूटं जिघान्सयापायदप्यसाध्वी ।
लेभे गतिं धात्र्युचितां ततोऽन्यं कं वा दयालुं शरणं ब्रजेम ॥

आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ।
कुर्वन्त्यहैतुकी भक्तिमित्थम्भूतग्णो हरि: ॥

नैवातिदु:सहा क्षुन्मां त्यक्तोदपपि बाधते ।
पिबतं त्वन्मुखाम्भोजच्युतं हरिकथामृतम् ॥

नम: पंकजनाभाय नम: पंकजमालिने ।
नम: पंकजनेत्राय नमस्ते पंकजाङघ्रये ॥

सारी बीच नारी है कि नारी बीच सारी है,
सारी की ही नारी है कि नारी वी ही सारी है ।

विपद: सन्तु न: शाश्वत्तत्र तत्र जगदगुरो ।
भवतो दर्शन यत्स्यादपुनर्भवदर्शनम् ॥

सुख के माथे सिल परौ  । हरी ह्रदय से पीर ।
बलिहारो वा दु:ख की जो पल पल नाम जपाय ॥

कह हनुमन्त विपत्ति प्रभु सोई ।
जब तब सुमिरन भजन न होई ॥

हे कृष्ण ! द्वारिकावासिन ! क्वासि यादवनन्दन ।
कौरवे: परिभूतां मां किं न जानासि केशव ॥

भीष्मजी स्तुति करते हैं :---

त्रिभुवनकमन तमालवर्ण रविकरगौरवराम्बरं दधान ।
वपुरलककुलावृतानाब्ज विजयसखे रतिरस्तु मेऽनवद्या ॥

प्रभु की शरण ग्रहण करने  वाले का ही मरण सुधरता है ।

स्वनिगममपहाय मत्प्रतिज्ञामृतमधिकर्तुम् ।

जब तुम आये जग में तो वह हँसा, तुम रोए ।
ऐसी करनी कर चलो, तुम हँसो, जग रोए ॥

जन्म जन्म मुनि जतन कराहीं, अंत राम कहि आवत नाहीं ।

आरोग्यं भास्करात इच्छेत् मोक्षं इच्छेत जनार्दनात् ।

उत्तमा सहजावस्था, मध्यमा ध्यानधारणा ।
आधमा मूर्तिपूजा च, तीर्थयात्राऽधमाऽधमा ॥

आम्हीं जातो आमुच्या गाँवा, आमचा राम - राम ध्यावा ।

जन्म - जन्म मुनि जतन कराहीं,
अंत राम कहि आवत नाहीं ।
आरोग्यं भास्करात इच्छेत मोक्षं इच्छेत जनार्दनात् ।

उत्तमा सहजावस्था, मध्यमा ध्यानधारणा ।
अधमा मूर्तिपूजा च, तीर्थयात्राऽधमाऽधमा ॥

आम्हीं जातो आमुच्या गाँवा,
आमचा राम - राम ध्यावा ।

जन्म - जन्म मुनि जतन कराहीं,
अंत राम कहि आवत नाहीं ।

हरे राम हरे राम, राम राम हरे हरे ।
हरे कृष्ण हरे कृष्ण, कृष्ण कृष्ण हरे हरे ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP