संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| चतुर्थः पाद:| सूत्र ११ चतुर्थः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५-१६ सूत्र १७ सूत्र १८-१९ सूत्र २० सूत्र २१-२२ चतुर्थः पाद: - सूत्र ११ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ११ Translation - भाषांतर अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॥११॥स्यादिवत्प्रसज्येत । रूपाद्यालोचनादिभिर्वृत्तिभिर्यथास्वं चक्षुरादीनां जीवं प्रति करणभावो भवति ।अपि चैकादशैव कार्यजातानि रुपालोचनादीनि परिगणितानि यदर्थमेकादश प्राणा: संगृहीता: ।न तु द्वादशमपरं कार्यजाअतमधिगम्यतेय्दर्थमयं द्वादश: प्राण: प्रतिज्ञोयेतेति ।अत उत्तरं पठति । अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॥न तावाद्विषयान्तरप्रसङ्गो दोष: ।अकरणत्वात्प्राणस्य । न हि चक्षुरादिवत्प्राणस्य विषयपरिच्छेदेन करणत्वमम्युपगम्यते ।ष्वसंभाव्यमानं मुख्यप्राणस्य वैशेषिकं कार्यं दर्शयति प्राणसंवादादिपु - अथ ह प्राणा अह श्रेयसि व्यूदिर इत्युपक्रम्य यस्मिन्व उत्क्रान्त इदं शरीरं पापिष्ठतरमिव द्दश्यते स व: श्रेष्ठ इति चापन्यस्य प्रत्येकं वागाद्युत्क्रमणेन तद्वृत्तिमात्रहीनं यथापूर्वं जीवनं दर्शयित्वा प्राणोच्चिक्रमिषायां वागादिशैशिल्यापत्तिं शरीरपातप्रसङ्गं च दर्शयन्ती श्रुति: प्राणनिमित्तां शरीरोन्द्रियस्थितिं दर्शयति ।तान्वरिष्ठ: प्राण डवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतदबाणमवष्टभ्य विधारयामीति च ।एतेवार्थं श्रृतिराह । प्राणेन रक्षन्नवरं कुलायमिति च सुप्तेष चक्षुरादिषु प्राणनिमित्तां शरीररक्षां दर्शयति ।यस्मात्कस्माच्चाङ्गात्प्राण डत्कामति तदेव तच्छुष्यति तेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवतीति च प्राणनिमित्तां शरीरेन्द्रियपुष्टि दर्शयति । कस्मिन्न्वहमुत्क्रान्त उत्कान्तो भविष्यामि कस्मिब्वा प्रतिष्ठिते प्रतिष्टास्यामीति स प्राणमसृजतेति च प्राणनिमित्ते एव जीवस्योत्कान्तिप्रतिष्ठे दर्शयति ॥११॥ N/A References : N/A Last Updated : December 12, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP