हिंदी सूची|पूजा एवं विधी|पूजा विधी|प्रकार १|
कलश स्थापनम्

पूजा विधी - कलश स्थापनम्

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान , पूजा , संध्या , देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


॥ कलश स्थापनम् ॥

कलश पर रोली से स्वस्तिक का चिह्न बनाकर गले में मोली बाँधकर कलश को एक और रख लें ।

कलश स्थापित करने वाली भूमि अथवा पाटे पर कुङ्कुम या रोली से अष्ट दल कमल बनाकर निम्न मन्त्र से भूमि का स्पर्श करें ।

भूमि का स्पर्श

ॐ भूरसि भूमिरस्य दितिरसि विश्वधाया विश्वस्य भुवनस्य धर्त्रीं , पृथिवीं यच्छ पृथिवीं द ह पृथिवीं मा हि सी : ॥

ॐ महीधौ : पृथिवी च न इम यज्ञं मिमिक्षताम् पिपृतान्नौ भरीमभि : ॥

कलश के नीचे धान्य को हाथ लगावें । ॐ ओषधय : समवदन्त सोमेन सहराज्ञा । यस्मै कृणोति ब्राह्माणस्त र्ठ राजन पारयामसि ॥

कलश स्थापित करें

ॐ आजिघ्र कलशंमह्या त्वा विशन्तिवन्दव : । पुनरूर्जा निवर्त्तस्वसान : सहस्त्रं धुक्ष्वोरूधारा पयस्वती पुनर्माविशताद्रयि : ॥

कलश में जल भरें

ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भ सर्जनीस्थो । वरुणस्य ऋत सदन्यसि वरुणस्य ऋत सदनमसि वरुणस्य ऋतसदनमासीद् ।

कलश में चन्दन

ॐ त्वां गन्धर्वा अखनँस्त्वां मिन्द्रस्त्वां बृहस्पति : । त्वामोषधे सोमो राजा विद्वान् यक्ष्माद्‍ मुच्यत् ॥

कलश में सर्वोषधि

ॐ या ओषधि : पूर्वा जाता देवभ्यस्त्रि युगं पुरा । मनै नु बभ्रूणामह शतं धामानि सप्त च ॥

कलश में दूब छोडें

ॐ काण्डात्काण्डात्प्ररोहन्ती परूष : परूषस्परि । एवा नो दूर्वे प्र तनु सहस्त्रेण शतेन च ॥

कलश पर पञ्चपल्लव

ॐ अश्वत्थे वो निषदिनं पर्णे वो वसतिष्कृता । गोभाज इत्किलासथ यत्सनवथ पुरुषम् ॥

कलश में पवित्री ( कुशा )

ॐ पवित्रे स्थो वैष्णव्यौ सवितुर्व : प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभि : । तस्य ते पवित्रपते पवित्र पूतस्य यत्काम : पुने तच्छकेयम् ॥

कलश में सप्तमृतिका

ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा न : शर्म सप्रथा : ।

( सप्तमृतिका छोडें )

कलश में सुपारी

ॐ या फलिनीर्या अफला अपुष्पा याश्च पुष्पिणी : । बृहस्पति प्रसूतास्ता नो मुञ्चन्त्व हस : ॥

कलश में पञ्चरत्न

ॐ परि वाजपति : कविरग्निर्हव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे । ( पंञ्चरत्न डालें )

कलश में पूंगी फल

ॐ या फलिनिर्या अफला अपुष्पा याश्च पुष्पिणी । बृहस्पति : प्रसूतास्तानो मुञ्चत्व र्ठ हस : ॥

कलश में हिरण्य ( द्रव्य )

हिरण्य गर्भ गर्भस्थं हेम बीज विभावसो । अनन्त पुण्य फलद : अत : शांति प्रयच्छ में ॥

ॐ हिरण्य गर्भ : समवर्त्तताग्रे भूतस्य जात : पतिरेक आसीत् । स दाधार पृथिवीं धातुतेमां कस्मै देवाय हविषा विधेम ॥

कलश में द्रव्य छोडें ।

निम्नलिखित मंत्र को पढकर कलश को वस्त्र से अलंकृत करें ।

कलश पर वस्त्र

ॐ सुजातो ज्योतिषा सह शर्म वरूथामाऽसदत्स्व : । वासो अग्ने विश्वरूपं सं व्ययस्व विभावसो ॥

कलश पर पूर्णपात्र

ॐ पूर्णा दर्वि परा पत सुपूर्णा पुनरा पत । वस्नेव विक्रीणावहा इषमूर्जं शतक्रतो ॥

कलश पर नारियल

ॐ या : फलिनीर्या अफला अपुष्पा याश्च : पुष्पिणी : । वृहस्पति प्रसूतास्ता नो मुञ्चन्त्व हस : ।

कलश में वरुण का ध्यान और आवाहन

ॐ तत्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरूश स मा न आयुः प्रमोषी : अस्मिन कलशे वरुणं साङ्गं सपरिवारं सायुधं सशक्तिकमावाहयामि । ॐ भू र्भुव : स्व : भो वरुण ।

इहागच्छ , इह तिष्ठ स्थापयामि , पूजयामि , मम् पूजां गृहाण । ॐ अपा पतये वरुणाय नमः ।

कहकर अक्षतपुष्प कलश पर छोड दें । फिर हाथ में अक्षत पुष्प लेकर चारों वेद एवं अन्य देवी - देवताओं का आवाहन करें -

कलशस्य मुखे विष्णु : कण्ठे रुद्र : समाश्रित : । मुले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणा : स्मृता ॥

कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा । ऋग्वेदाऽथ यजुर्वेद : सामवेदो ह्यथर्वण : ॥

अङ्गैश्च सहिता : सर्वे कलशं तु समाश्रिता : । अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा ॥

आयान्तु देवपूजार्थं दुरितक्षय कारका : । गङ्गे च यमुने चैव गोदावरि सरस्वति ।

नर्मदे सिन्धुकावेरि जलेऽस्मिन् संनिधिं कुरु ॥ सर्वे समुद्राः सरितस्तीर्थानि जलदा नदा : । आयान्तु मम शान्त्यर्थं दुरितक्षय कारका : ॥

आवाहन के बाद निम्न मन्त्र से अक्षत पुष्प लेकर कलश की प्रतिष्ठा करें ।

प्रतिष्ठाः - ॐ मनो जूतिर्जुषता माज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञॅं समिमं दधातु । विश्वे देवास इह मादयन्तामो३प्रतिष्ठ : ॥

कलशे वरुणाधावाहित देवता : सुप्रतिष्ठिता वरदा भवन्तु । ॐ वरुणाधावाहित देवताभ्यो नम : ।

यह कहकर अक्षत - पुष्प कलश के पास छोड दें ।

ध्यान :- ॐ वरुणाधावाहित देवताभ्यो नमः , ध्यानार्थे पुष्प समर्पयामि ।

आसनः - ॐ वरुणाधावाहित देवताभ्यो नमः , आसनार्थे अक्षतान् समर्पयामि ।

पाद्यं :- ॐ वरुणाधावाहित देवताभ्यो नमः पादयो : पाधं समर्पयामि ।

अर्घ्यं :- ॐ वरुणाधावाहित देवताभ्यो नमः , ह्यस्त्योरर्घ्यं समर्पयामि ।

स्नानीय जल :- ॐ वरुणाधावाहित देवताभ्यो नमः , स्नानीयं जलं समर्पयामि ।

स्नानाङ्नं आच० :- ॐ वरुणाधावाहित देवताभ्यो नमः , स्नानान्ते आचमनीयं जलं समर्पयामि ।

पंञ्चामृत स्नानं :- ॐ वरुणाधावाहित देवताभ्यो नमः , पंञ्चामृत स्नानं समर्पयामि ।

गन्धोदक स्नानं :- ॐ वरुणाधावाहित देवताभ्यो नमः , गन्धोदक स्नानं समर्पयामि ।

शुद्धोदक स्नांन :- ॐ वरुणाधावाहित देवताभ्यो नमः स्नानान्ते शुद्धोदक स्नांन समर्पयामि ।

आचमनः - ॐ वरुणाधावाहित देवताभ्यो नमः शुद्धोदक स्नानान्ते आचमनीयं जलं समर्पयामि ।

वस्त्रः - ॐ वरुणाधावाहित देवताभ्यो नमः , वस्त्रं समर्पयामि ।

आचमनः - ॐ वरुणाधावाहित देवताभ्यो नमः वस्त्रान्ते आचमनीयं जलं समर्पयामि ।

यज्ञोपवीतः - ॐ वरुणाधावाहित देवताभ्यो नमः । यज्ञोपवीतं समर्पयामि ।

आचमनः - ॐ वरुणाधावाहित देवताभ्यो नमः यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।

उपवस्त्रः - ॐ वरुणाधावाहित देवताभ्यो नमः उपवस्त्रं समर्पयामि ।

आचमनः - ॐ वरुणाधावाहित देवताभ्यो नमः , उपवस्त्रान्ते आचमनीयं जलं समर्पयामि ।

चन्दनः - ॐ वरुणाधावाहित देवताभ्यो नमः , चन्दनं समर्पयामि ।

अक्षतः - ॐ वरुणाधावाहित देवताभ्यो नमः , अक्षतान् समर्पयामि ।

पुष्प / पुष्पमालाः - ॐ वरुणाधावाहित देवताभ्यो नमः , पुष्पं ( पुष्पमालाम् ) समर्पयामि ।

नानापरिमल - द्रव्य :- ॐ वरुणाधावाहित देवताभ्यो नमः , नाना परिमल द्रव्याणि समर्पयामि।

सुगन्धितद्रव्यः - ॐ वरुणाधावाहित देवताभ्यो नमः , सुगन्धितद्रव्यं समर्पयामि ।

धूपः - ॐ वरुणाधावाहित देवताभ्यो नमः धूपमाघ्रापयामि ।

दीपः - ॐ वरुणाधावाहित देवताभ्यो नमः दीपं दर्शयामि ।

हस्तप्रक्षालनम् दीप दिखाकर हाथ दो लें ।

नैवेद्यं :- ॐ वरुणाधावाहित देवताभ्यो नमः सर्वविद्यं नैवेधं निवेदयामि ।

आचमनः - ॐ वरुणाधावाहित देवताभ्यो नमः , आचमनीयं जलम् मध्ये पानीयं जलम् , उन्तरापोऽशने , मुख प्रक्षालनार्थे , हस्तप्रक्षालनार्थे च जलं समर्पयामि ।

करोद्वर्तनः - ॐ वरुणाधावाहित देवताभ्यो नमः करोद्वर्तनं समर्पयामि ( करोद्वर्तन के लिए गन्ध समर्पित करें । )

ऋतुफलं :- ॐ वरुणाधावाहित देवताभ्यो नमः ऋतुफलं समर्पयामि ।

ताम्बूलः - ॐ वरुणाधावाहित देवताभ्यो नमः ताम्बूलं समर्पयामि ।

दक्षिणाः - ॐ वरुणाधावाहित देवताभ्यो नमः , कृताया : पूजाया : साद्रुण्यार्थे द्व्यदक्षिणां समर्पयामि ।

आरती धूपः - ॐ वरुणाधावाहित देवताभ्यो नमः , आरार्तिकं समर्पयामि ।

पुष्पाञ्जलिः - ॐ वरुणाधावाहित देवताभ्यो नमः मन्त्र पुष्पाञ्जलिं समर्पयामि ।

प्रदक्षिणाः - ॐ वरुणाधावाहित देवताभ्यो नमः , प्रदक्षिणा समर्पयामि ।

प्रार्थना

देवदानव संवादे मध्यमाने महोदधौ । उत्पन्नौ‍ऽसि तदा कुम्भ विघृतो विष्णुना स्वयम् ॥

त्वत्तोये सर्वतीर्थानि देवा : सर्वे त्वयि स्थिता : । त्वयि तिष्ठन्ति भूतानि त्वयि प्राणा : प्रतिष्ठिता : ॥

शिव : स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः । आदित्या वसवो रुद्रा विश्वेदेवा : सपैतृका : ॥

त्वयि तिष्ठन्ति सर्वेऽपि यत : काम फलप्रदा : । त्वत्प्रसादादिमां पूजां कर्तुमीहे जलोद्भवं । सांनिध्यं कुरु में देव प्रसन्नो भव सर्वदा ॥

वरुण : पाशभृत्सौम्य : प्रतीच्यां मकराश्रय : । पाश हस्तात्मको देवो जल राश्यधिपो महान् ॥

नमो नमस्ते स्फटिकप्रभाय सुश्वेतहाराय सुमङ्गलाय । सुपाशहस्ताय झषासनाय जलाधिनाथाय नमो नमस्ते ॥

पाश पाणि नमस्तुभ्यं पध्न्नी जीवनायकम् । यावत्कर्म समापयेत् तावत् त्वं स्थिरो भवेत् ॥

" ॐ अपां पतये वरुणाय नमः । "

नमस्कार

ॐ वरुणाधावाहित देवताभ्यो नमः प्रार्थनापूर्वक नमस्कारान् समर्पयामि ।

समर्पण

कृतेन अनेन पूजनेन कलशे वरुणाधावाहित देवता : प्रीयन्ताम् न मम ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP