विधीः - श्रीविष्णुसहस्रनामस्तोत्रम्

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान, पूजा, संध्या, देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


श्रीविष्णुसहस्रनामस्तोत्रम्

अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रस्य भगवान् वेदव्यास
ऋषि:, अनुष्टुप् छन्द:, श्रीकृष्ण: परमात्मा देवता, अमृतां-शूद्भवो
भानुरिति बीजम्, देवकीनन्दन: स्रष्टेति शक्ति:, त्रिसामा
सामग: सामेति हृदयम्, शङ्खभृन्नन्दकी चक्रीति कीलकम्,
शार्ङ्गधन्वा गदाधर इत्यस्रम्, रथाङ्गपाणिरक्षोभ्य इति कवचम्,
उद्भव: क्षोभणो देव इति परमो मन्त्र:, श्रीविष्णुप्रीत्यर्थे सहस्रनामस्तोत्रपाठे विनियोग: ।

अथ करन्यास:
ॐ उद्भवाय अङ्गुष्ठाभ्यां नम: । ॐ क्षोभणाय तर्जनीभ्यां नम: ।
ॐ देवाय मध्यमाभ्यां नम: । ॐ उद्भवाय अनामिकाभ्यां नम: ।
ॐ क्षोभणाय कनिष्ठिकाभ्यां नम: । ॐ देवाय करतलकरपृष्ठाभ्यां नम: ।

इति करन्यास: ।

अथ हृदयादिषडङ्गन्यास:
ॐ सुव्रत: सुमुख: सूक्ष्म: ज्ञानाय ह्रदयाय नम: ।
सहस्रमूर्द्धा विश्वात्मा ऐश्वर्याय शिरसे स्वाहा ।
सहस्रार्चि: सप्तजिह्व: शक्त्यै शिखायै वषट् ।
त्रिसामा सामग: साम बलाय कवचाय हुम् ।
रथाङ्गपाणिरक्षोभ्य: तेजसे नेत्राभ्यां वौषट् ।
शार्ङ्गधन्वा गदाधर: वीर्याय अस्त्राय फट् ।

दिग्वन्ध:
ऋतु: सुदर्शन: काल: भूर्भुवस्स्वरोम् ।

इति ह्रदयादिषडङ्गन्यास: ।

ध्यानम्
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसद्दशं मेधवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥१॥
सशङ्खचक्रं सकिरीटकुण्डलं
सपीतबस्त्रं सरसीरुहेक्षणम् ।
सहारवक्ष:स्थलकौस्तुभश्रियं
नमामि विष्णुं सिरसा चतुर्भुजम् ॥२॥
यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥
नम: समस्तभूतानामादिभूताय भूभृते ।
अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥

वैशम्पायन उवाच
श्रुत्वा धर्मानशेषेण पावनानि च सर्वश: ।
युधिष्ठिर: शान्तनवं पुनरेवाभ्यभाषत ॥१॥

युधिष्ठिर उवाच
किमेकं दैवतं लोके किं वाप्येकं परायणम् ।
स्तुवन्त: कं कमर्चन्त: प्राप्नुयुर्मानवा: शुभम् ॥२॥
को धर्म: सर्वधर्माणां भवत: परमो मत: ।
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥३॥

भीष्म उवाच
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण पुरुष: सततोत्थित: ॥४॥
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥५॥
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदु:खातिगो भवेत् ॥६॥
ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीतिवर्धनम् ।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥७॥
एष मे सर्वधर्माणां धर्मोऽधिकतमो मत: ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नर: सदा ॥८॥
परमं यो महत्तेज: परमं यो महत्तप: ।
परमं यो महद्‌ब्रह्म परमं य: परायणम् ॥९॥
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गम् ।
दैवतं देवतानां च भूतानां योऽव्यय: पिता ॥१०॥
यत: सर्वानि भूतानि भवन्त्यादियुगागमे ।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥११॥
तस्प लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रं मे श्रृणु पापभयापहम् ॥१२॥
यानि नामानि गौणानि विख्यातानि महात्मन: ।
ऋषिभि: परिगीतानि तानि वक्ष्यामि भूतये ॥१३॥
ॐ विश्वं विष्णुर्वषट्‌कारो भूतभव्यभवत्प्रभु: ।
भूतकृद्भूतभृद्भावो भृतात्मा भूतभावन: ॥१४॥
पूतात्मा परमात्मा च मुक्तानां परमा गति: ।
अव्यय: पुरुष: साक्षी क्षेत्रज्ञोऽक्षर एव च ॥१५॥
योगो योगविदां नेता प्रधानपुरुषेश्वर: ।
नारसिंहवपु: श्रीमान् केशव: पुरुषोत्तम: ॥१६॥
सर्व: शर्व: शिव: स्थाणुर्भूतादिर्निधिरव्यय: ।
सम्भवो भावनो भर्ता प्रभव: प्रभुरीश्वर: ॥१७॥
स्वयम्भू: शम्भुरादित्य: पुष्कराक्षो महास्वन: ।
अनादिनिधनो धाता विधाता धातुरुत्तम: ॥१८॥
अप्रमेयो हृषीकेश: पद्मनाभोऽमरप्रभु: ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठ: स्थविरो ध्रुव: ॥१९॥
अग्राह्य: शाश्वत: कृष्णो लोहिताक्ष: प्रतर्दन: ।
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥२०॥
ईशान: प्राणद: प्राणो ज्येष्ठ: श्रेष्ठ: प्रजापति: ।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदन: ॥२१॥
ईश्वरो विक्रमी धन्वी मेधावी विक्रम: क्रम: ।
अनुत्तमो दुराधर्ष: कृतज्ञ: कृतिरात्मवान् ॥२२॥
सुरेश: शरणं शर्म विश्वरेता: प्रजाभव: ।
अह: संवत्सरो व्याल: प्रत्यय: सर्वदर्शन: ॥२३॥
अज: सर्वेश्वर: सिद्ध: सिद्धि: सर्वादिरच्युत: ।
वृषाकपिरमेबात्मा सर्वयोगविनि:सृत: ॥२४॥
वसुर्वसुमना: सत्य: समात्मा सम्मित: सम: ।
अमोध: पुण्डरीकाक्षो वृषकर्मा वृषाकृति: ॥२५॥
रुद्रो बहुशिरा बभ्रुर्विश्वयोनि: शुचिश्रवा: ।
अमृत: शाश्वतस्थाणुर्वरारोहो महातपा: ॥२६॥
सर्वग: सर्वविद्भानुर्विष्वक्सेनो जनार्दन: ।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कवि: ॥२७॥
लोकाध्यक्ष: सुराध्यक्षो धर्माध्यक्ष: कृताकृत: ।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुंज: ॥२८॥
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिज: ।
अनधो विजयो जेता विश्वयोनि: पुनर्वसु: ॥२९॥
उपेन्द्रो वामन: प्रांशुरमोध: शुचिरूर्जित: ।
अतीन्द्रा: संग्रह: सर्गो धृतात्मा नियमोयम: ॥३०॥
वेद्यो वैद्य: सदायोगी वीरहा माधवो मधु: ।
अतीन्द्रियो महामायो महोत्साहो महाबल: ॥३१॥
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युति: ।
अनिर्देश्यवपु: श्रीमानमेयात्मा महाद्रिधृक् ॥३२॥
महेष्वासो महीभर्ता श्रीनिवास: सतां गति: ।
अनिरुद्ध: सुरानन्दो गोविन्दो गोविदां पति: ॥३३॥
मरीचिर्दमनो हंस: सुपर्णो भुजगोत्तम: ।
हिरण्यनाभ: सुतपा: पद्मनाभ: प्रजापति: ॥३४॥
अमृत्यु: सर्वद्दक् सिंह: सन्धाता सन्धिमांस्थिर: ।
अजो दुर्मर्षण: शास्ता विश्रुतात्मा सुरारिहा ॥३५॥
गुरुर्गुरुतभो धाम: सत्य: सत्यपराक्रम: ।
निमिषोऽनिमिष: स्रग्वी वाचस्पतिरुदारधी: ॥३६॥
अग्रणीर्ग्रामणी: श्रीमान्न्यायो नेता समीरण: ।
सहस्रमूर्धा विश्वात्मा सहस्राक्ष: सहस्रपात् ॥३७॥
आवर्तनो निवृत्तात्मा संवृत: सम्प्रमर्दन: ।
अह: संवर्तको वह्निरनिलो धरणीधर: ॥३८॥
सुप्रसाद: प्रसन्नात्मा विश्वधृग्विश्वभुग्विभु: ।
सत्कर्ता सत्कृत: साधुर्जह्नुर्नारायणो नर: ॥३९॥
असंख्येयोऽप्रमेयात्मा विशिष्ट: शिष्टकृच्छुचि: ।
सिद्धार्थ: सिद्धसङ्कल्प: सिद्धिद: सिद्धिसाधन: ॥४०॥
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदर: ।
वर्धनो वर्धमानश्व विविक्त: श्रुतिसागर: ॥४१॥
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसु: ।
नैकरूषो बृहद्रूप: शिपिविष्ट: प्रकाशन: ॥४२॥
ओजस्तेजोद्युतिधर: प्रकाशात्मा प्रतापन: ।
ऋद्ध: स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युति: ॥४३॥
अमृतांशूद्भवो भानु: शशविन्दु: सुरेश्वर: ।
औषधं जगत: सेतु: सत्यधर्मपराक्रम: ॥४४॥
भूतभव्यभवन्नाथ: पवन: पावनोऽनल: ।
कामहा कामकृत्कान्त: काम: कामप्रद: प्रभु: ॥४५॥
युगादिकृद्युगावर्तो नैकमायो महाशन: ।
अद्दश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥४६॥
इष्टोऽविशिष्ट: शिष्टेष्ट: शिखण्डी नहुषो वृष: ।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधर: ॥४७॥
अच्युत: प्रथित: प्राण: प्राणदो वासवानुज: ।
अपां निधिरधिष्ठानमप्रमत्त: प्रतिष्ठित: ॥४८॥
स्कन्द: स्कन्दधरो धुर्यो वरदो वायुवाहन: ।
वासुदेवो बृहद्भानुरादिदेव: पुरन्दर: ॥४९॥
अशोकस्तारणस्तार: शूर: शौरिर्जनेश्वर: ।
अनुकूल: शतावर्त: पद्मी पद्मनिभेक्षण: ॥५०॥
पद्मनाभोऽरविन्दाक्ष:  पद्मगर्भ: शरीरभृत् ।
महद्धिंऋद्धो वृद्धात्मा महाक्षो गरुडध्वज: ॥५१॥
अतुल: शरभो भीम: समयज्ञो हविर्हरि: ।
सर्वलक्षणलक्षण्यो लक्ष्मीवान्समितिञ्जय: ॥५२॥
विक्षरो रोहितो मार्गो हेतुर्दामोदर: सह ।
महीधरो महाभागो वेगवानमिताशन: ॥५३॥
उद्भव: क्षोभणो देव: श्रीगर्भ: परमेश्वर: ।
करणं कारणं कर्ता विकर्ता गहनो गुह: ॥५४॥
व्ययसायो व्यवस्थान: संस्थान: स्थानदो ध्रुव: ।
परर्द्धि: परमस्पष्टस्तुष्ट: पुष्ट: शुभेक्षण: ॥५५॥
रामो विरामो विरजो मागों नेयो नयोऽनय: ।
वीर: शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तम: ॥५६॥
वैकुण्ठ: पुरुष: प्राण: प्राणद: प्रणव: पृथु: ।
हिरण्यगर्भ: शत्रुघ्नो व्याप्तो वायुरधोक्षज: ॥५७॥
ऋतु: सुदर्शन: काल: परमेष्ठी परिग्रह: ।
उग्र: संवत्सरो दक्षो विश्रामो विश्वदक्षिण: ॥५८॥
विस्तार: स्थावरस्थाणु: प्रमाणं बैजमव्ययम् ।
अर्थोऽनर्थो महाकोशो महाभोगो महाधन: ॥५९॥
अनिर्विण्ण: स्थविष्ठोऽभूर्धर्मयूपो महामख: ।
नक्षत्रनेमिर्नक्षत्री क्षम: क्षाम: समीहन: ॥६०॥
यज्ञ इज्यो महेज्यश्च क्रतु: सत्रं सतां गति: ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥६१॥
सुव्रत: सुमुख: सूक्ष्म: सुधोष: सुखद: सुहत् ।
मनोहरो जितक्रोधो वीरबाहुर्विदारन: ॥६२॥
स्वापन: स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वर: ॥६३॥
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् ।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षण: ॥६४॥
गभस्तिनेमि: सत्त्वस्थ: सिंहो भृतमहेश्वर: ।
आदिदेवो महादेवो देवेशो देवभृदुरु: ॥६५॥
उत्तरो गोपतिर्गोप्ता ज्ञानगम्य: पुरातन: ।
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिण: ॥६६॥
सोमपोऽमृतप: सोम: पुरुजित्पुरुसत्तम: ।
विनयो जय: सत्यसंधो दाशार्ह: सात्वतां पति: ॥
जीवो विनयितासाक्षी मुकुन्दोऽमितविक्रम: ।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तक: ॥६८॥
अजो महार्ह: स्वाभाव्यो जितामित्र: प्रमोदन: ।
आनन्दो नन्दनो नन्द: सत्यधर्मा त्रिविक्रम: ॥६९॥
महर्षि: कपिलाचार्य: कृतज्ञो मेदिनीपति: ।
त्रिपदस्त्रिदशाध्यक्षो महाश्रृङ्ग: कृतान्तकृत् ॥७०॥
महावराहो गोविन्द: सुषेण: कनकाङ्गदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधर: ॥७१॥
वेधा: स्वाङ्गोऽजित: कृष्णो द्दढ: सङ्कर्षणोऽच्युत: ।
वरुणो वारुणो वृक्ष: पुष्कराक्षो महामना: ॥७२॥
भगवान् भगहानन्दी वनमाली हलायुध: ।
आदित्यो ज्योतिरादित्य: सहिष्णुर्गतिसत्तम: ॥७३॥
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रद: ।
दिविस्पृक्सर्वद्दग्व्यासो वाचस्पतिरयोनिज: ॥७४॥
त्रिसामा सामगा: साम निर्वाणं भेषजं भिषक् ।
संन्यासकृच्छम: शान्तो निष्ठा शान्ति: परायणम् ॥७५॥
शुभाङ्ग: शान्तिद: स्रष्टा कुमुद: कुवलेशय: ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रिय: ॥७६॥
अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिव: ।
श्रीवत्सवक्षा: श्रीवास: श्रीपति: श्रीमतां वर: ॥७७॥
श्रीद: श्रीश: श्रीनिवास: श्रीनिधि: श्रीविभावन: ।
श्रीधर: श्रीकर: श्रेय: श्रीमाँल्लोकत्रयाश्रय: ॥७८॥
स्वक्ष: स्वङ्ग: शतानन्दो नन्दिर्ज्योतिर्गणेश्वर: ।
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्न संशय: ॥७९॥
उदीर्ण: सर्वतश्चक्षुरनीश: शाश्चतस्थिर: ।
भूशयो भूषणो भूतिर्विशोक: शोकनाशन: ॥८०॥
अर्चिष्मानर्चित: कुम्भो विशुद्धात्मा विशोधन: ।
अनिरुद्धोऽप्रतिरथ: प्रद्युम्नोऽमितविक्रम: ॥८१॥
कालनेमिनिहा वीर: शौरि: शूरजनेश्वर: ।
त्रिलोकात्मा त्रिलोकेश: केशव: केशिहा हरि: ॥८२॥
कामदेव: कामपाल: कामी कान्त: कृतागम: ।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जय: ॥८३॥
ब्रह्मण्यो ब्रह्मकृद्‌ब्रह्मा ब्रह्म ब्रह्मविवर्धन: ।
ब्रह्मविद्‌ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रिय: ॥८४॥
महाक्रमो महाकर्मा महातेजा महोरग: ।
महाक्रतुर्महायज्वा महायज्ञो महाहवि ॥८५॥
स्तव्य: स्तवप्रिय: स्तोत्रं स्तुति: स्तोता रणप्रिय: ।
पूर्ण: पूरयिता पुण्य: पुण्यकीर्तिरनामय: ॥८६॥
मनोजवस्तीर्थकरो वसुरेता वसुप्रद: ।
वसुप्रदो वासुदेवो वसुर्वसुमना हवि: ॥८७॥
सद्‌गति: सत्कृति: सत्ता सद्भूति: सत्परायण: ।
शूरसेनो यदुश्रेष्ठ: सन्निवास: सुयामुन: ॥८८॥
भूतावासो वासुदेव: सर्वासुनिलयोऽनल: ।
दर्पहा दर्पदो द्दप्तो दुर्धरोऽथापराजित: ॥८९॥
विश्वमूर्तिर्महामृर्तिर्दीप्तमूर्तिरमूर्तिमान् ।
अनेकमृर्तिरव्यक्त: शतमूर्ति: शतानन: ॥९०॥
एको नैक: सव: क: किं यत्तत्पदमनुत्तमम् ।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सल: ॥९१॥
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।
वीरहा विषम: शून्यो घृताशीरचलश्चल: ॥९२॥
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक ।
सुमेधा मेधजो धन्य: सत्यमेधा धराधर: ॥९३॥
तेजोवृषो द्युतिधर: सर्वशस्त्रभृतां वर: ।
प्रग्रहो निग्रहो व्यग्रो नैकश्रृङ्गो गदाग्रज: ॥९४॥
चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गति: ।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥९५॥
समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रम: ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥९६॥
शुभाङ्गो लोकसारङ्ग: सुतन्तुस्तन्तुवर्धन: ।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागम: ॥९७॥
उद्भव: सुन्दर: सुन्दो रत्ननाभ: सुलोचन: ।
अर्को वाजसन: श्रृङ्गी जयन्त: सर्वविञ्जयी ॥९८॥
सुवर्णविन्दुरक्षोभ्य: सर्ववागीश्वरेश्वर: ।
महाह्वदो महागर्तो महाभूतो महानिधि: ॥९९॥
कुमुद: कुन्दर: कुन्द: पर्जन्य: पावनोऽनिल: ।
अमृतांशोऽमृतवपु: सर्वज्ञ: सर्वतोमुख: ॥१००॥
सुलभ: सुव्रत: सिद्ध: शत्रुजिच्छत्रुतापन: ।
न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदन: ॥१०१॥
सहस्रार्चि: सप्तजिह्व: सप्तैधा: सप्तवाहन: ।
अमूर्तिरनधोऽचिन्त्यो भयकृद्भयनाशन: ॥१०२॥
अणुर्बृहत्कृश: स्थूलो गुणभृन्निर्गुणो महान् ।
अधृत: स्वधृत: स्वास्य: प्राग्वंशो वंशवर्द्धन: ॥१०३॥
भारभृत्कथितो योगी योगीश: सर्वकामद: ।
आश्रम: श्रवण: क्षाम: सुपर्णो वायुवाहन: ॥१०४॥
धनुर्धरो धनुर्वेदो दण्डो दमयिता दम: ।
अपराजित: सर्वसहो नियन्ता नियमो यम: ॥१०५॥
सत्त्ववान्सात्त्विक: सत्य: सत्यधर्मपरायण: ।
अभिप्राय: प्रियार्होऽर्ह: प्रियकृत्प्रीतिवर्धन: ॥१०६॥
विहायसगतिर्ज्योति: सुरुचिर्हुतभुग्विभु: ।
रविर्विरोचन: सूर्य: सविता रविलोचन: ॥१०७॥
अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रज: ।
अनिर्विण्ण: सदामर्पी लोकाधिष्ठानमद्भुत: ॥१०८॥
सनात्सनातनतम: कपिल: कपिरष्यय: ।
स्वस्तिद:स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिण: ॥१०९॥
अरौद्र: कुण्डली चक्री विक्रम्यूर्जितशासन: ।
शब्दातिग: शब्दसह: शिशिर: शर्वरीकर: ॥११०॥
अक्रूर: पेशलो दक्षो दक्षिण: क्षणिणां वर: ।
विद्वत्तमो वीतभय: पुण्यश्रवणकीर्तन: ॥१११॥
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशन: ।
वीरहा रक्षण: सन्तो जीवन: पर्यवस्थित: ॥११२॥
अनन्तरूपोऽनन्तश्रीजितमन्युर्भयापह: ।
चतुरस्त्रो गभीरात्मा विदिशो व्यादिशो दिश: ॥११३॥
अनादिर्भूर्भुवो लक्ष्मी: सुवीरो रुचिराङ्गद: ।
जननो जनजन्मादिर्भीमो भीमपराक्रम: ॥११४॥
आधारनिलयो धाता पुष्पहास: प्रजागर: ।
ऊर्ध्वग: सत्पथाचार: प्राणद: प्रणव: पण: ॥११५॥
प्रमाणं प्राणनिलय: प्राणभृत्प्राणजीवन: ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिग: ॥११६॥
भूर्भुव: स्वस्तरुस्तार: सविता प्रपितामह: ।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहन: ॥११७॥
यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधन: ।
यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च ॥११८॥
आत्मयोनि: स्वयंजातो वैखान: सामगायन: ।
देवकीनन्दन: स्रष्टा क्षितीश: पापनाशन: ॥११९॥
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधर: ।
रथाङ्गपाणिरक्षोभ्य: सर्वप्रहरणायुध: ॥१२०॥

॥सर्वप्रहरणायुध ॐ नम इति ॥

इतीदं कीर्तनीयस्य केशवस्य महात्मन: ।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥१२१॥
य इदं श्रृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानव: ॥१२२॥
वेदान्तगो ब्राह्मण: स्यात्क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्ध: स्याच्छूद्र: सुखमवाप्नुयात् १२३॥
धर्मार्थी प्रप्नुयाद्धर्मर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ॥१२४॥
भक्तिमान्य: सदोत्थाय सुचिस्तद्‌गतमानस: ।
सहस्रं वासुदेवस्य नाम्नामेतप्रकीर्तयेत् ॥१२५॥
यश: प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेय: प्राप्नोत्यनुत्तमम् ॥१२६॥
न भयं व्कचिदाप्नोति वीर्यं तेजश्च विन्दति ।
भवत्यरोगो द्युतिमान्वलरूपगुणान्वित: ॥१२७॥
रोगार्तो मुच्यते रोगाद्धद्धो मुच्यते बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपद: ॥१२८॥
दुर्गाण्यतितरत्याशु पुरुष: पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वित: ॥१२९॥
वासुदेवाश्रयो मर्त्यो वासुदेवपरायण: ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम्: ॥१३०॥
न वासुदेवभक्तानामशुबं विद्यते व्कचित् ।
जन्ममृत्युजराव्याधिभयं भैवोपजायते ॥१३१॥
इमं स्तवमधीयान: श्रद्धाभक्तिसमन्वित: ।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभि: ॥१३२॥
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मति: ।
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥१३३॥
द्यौ: सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधि: ।
वासुदेवस्य वीर्येण विधृतानि महात्मन: ॥१३४॥
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥१३५॥
इन्द्रियाणि मनो बुद्धि: सत्त्वं तेजो बलं धृति: ।
वासुदेवात्मकान्याहु: क्षेत्रं क्षेत्रज्ञ एव च ॥१३६॥
सर्वागमानामाचार: प्रथमं परिकल्पते ।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युत: ॥१३७॥
ऋपय: पितरो देवा महाभूतानि धातव: ।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥१३८॥
योगो ज्ञानं तथा सांख्यं विद्या: शिल्पादि कर्म च ।
वेदा: शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥१३९॥
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकश: ।
त्रींल्लोकान्व्याप्य भूतात्मा भुङेक्तविश्वभुगव्यय: ॥१४०॥
इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
पठेद्य इच्छेत्पुरुष: श्रेय: प्राप्तुं सुखानि च ॥१४१॥
विश्वेश्वरमजं देवं जगत: प्रभवाप्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥१४२॥

अर्जुन उवाच

पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम ।
भक्तानामनुरक्तानां त्राता भव जनार्दन ॥१४३॥

श्रीभगवानुवाच

यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव ।
सोऽहमेकेन श्लोकेन स्तुत एव न संशय: ॥१४४॥
नमोऽस्त्वनन्ताय सहस्रमूर्तये
सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटीयुगधारिणे नम: ॥१४५॥
नम: कमलनाभाय नमस्ते जलशायिने ।
नमस्ते केशवानन्त वासुदेव नमोऽस्तु ते ॥१४६॥
वासनाद्वासुदेवस्य वासितं भुवनत्रयम् ।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥१४७॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नम: ॥१४८॥
आकाशात्पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कार: केशवं प्रति गच्छति ॥१४९॥
एष निष्कण्टक: पन्था यत्र सम्पूज्यते हरि: ।
कुपथं तं विजानीयादोविन्दरहितागमम् ॥१५०॥
सर्वदेवेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।
तत्फलं समवाप्रोति स्तुत्वा देवं जनार्दनम् ॥१५१॥
यो नर: पठते नित्यं त्रिकालं केशवालये ।
द्विकालमेककालं वा क्रूरं सर्वं व्यपोहति ॥१५२॥
दह्यन्ते रिपवस्तस्य सौम्या: सर्वे सदा ग्रहा: ।
विलीयन्ते च पापानि स्तवे ह्यस्मिन् प्रकीर्तिते ॥१५३॥
येन ध्यत: श्रुतो येन येनायं पठित: स्तव: ।
दत्तानि सर्वदानानि सुरा: सर्वे समर्चिता: ॥१५४॥
इह लोके परे वापि न भयं विद्यते व्कचित् ।
नाम्नां सहस्रं योऽधीते द्वादश्यां मम सन्निधौ ॥१५५॥
शनैर्दहति पापानि कल्पकोटिशतानि च ।
अश्वत्थसन्निधौ पार्थ तुलसीसन्निधौ तथा ॥१५६॥
पठेन्नामसहस्रं तु गवां कोटिफलं लभेत् ।
देवालये पठेन्नित्यं तुलसीवनसंस्थित: ॥१५७॥
नरो मुक्तिमवाप्नोति चक्रपाणेर्वचो यथा ।
ब्रह्महत्यादिकं घोरं सर्वं पापं विनश्यति ॥१५८॥

इति श्रीमन्महाभारते शतसाहरुयां संहितायां
वैयासिक्यामानुशासनिके पर्वणि दानधर्मे
भीष्मयुधिष्ठिरसंवादे श्रीविष्णोदिव्य:
सहस्रनामस्तोत्र सम्पूर्णम् ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP