विधीः - हनुमत्पूजनविधि:

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान, पूजा, संध्या, देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


हनुमत्पूजनविधि:
प्रातःकाल स्नान, सन्ध्या आदि नित्यकर्मसे निवृत्त होकर हनुमत्पूजनार्थ पवित्र आसन पर बैठकर आचमन, प्राणायाम कर
ॐ अपवित्र: पवित्रो वा०’ इससे अपने शरीरका और पूजनसामप्रीका पवित्र जलसे सम्प्रोक्षण करें ।
प्रश्चात् अपने दाहिने हाथमें अक्षत, पुष्प तथा जल लेकर इस प्रकार सङ्कल्प करें---

ॐ विष्णुर्विष्णुर्विष्णु:० आर्यावतैंकदेशान्तर्गत अमुकक्षेत्रे अमुकनगरे ( अमुकग्रामे ) विक्रमशके बौद्धावतारे अमुकतामसंवत्सरे अमुकायने अमुकऋतो महामाङ्गल्यप्रदमासोत्तमेमासे अमुकमासे अमुकपक्षे अमुकतिथो अमुकवासरे अमुकनक्षत्रे अमुकयागे अमुककरणे अमुकराशिस्थिते चन्द्रे अमुकराशिस्थिते देवगुरौ शेषेषु ग्रहेषु यथायथाराशिस्थानस्थितेषु सत्सु एवं ग्रहगुणगणविशेषणविशिष्टायां शुभपुण्यतिथौ अमुकगोत्र: अमुकशर्माऽहम् ( अमुकवार्माऽहम्, अमुकगुपोऽहप् ) ममात्मन: श्रुति-स्मृति-पुराणोक्तफलप्राप्त्यर्थं धर्मार्थकाममोक्षचतुर्विधपुरुषार्थसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ यथोपचारे: श्रोहनुमत्पूजनमहं करिष्ये ।”

ध्यान
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदृतं शरणं प्रपद्ये ॥

आवाहन
ॐ नमस्ते रुद्र मन्यव ऽउतो त ऽइषवे नम: ।
बाहुभ्यामुतते नम: ॥
श्रीरामचरणाम्भोज-युगलस्थिरमानसम् ।
आवाहयामि देवेश हनुमंस्त्वां समर्चितुम् ॥

श्रीहनुमते नम: आवाहनं समर्पयामि ।
आवाहनार्थे पुष्पाणि समर्पयामि ।

आसन
ॐ वा ते रुद्र शिवा तनूरघोराऽपापकाशिनी ।
तया नस्तन्वा शन्तमया गिरिशन्ताभि चाकशीहि ॥
नवरत्नमयं दिव्यं चतुरस्नमनुत्तमम् ।
सौवर्णमानसं तुभ्यं कल्पये कपिनायक ।

श्रीहनुमते नम: आसनं समर्पयामि ।
आसनार्थे अक्षतान् समर्पयामि ।

पाद्य
ॐ वामिषुं गिरिशन्त हस्ते विभर्ष्यस्तवे ।
शिवाङ्गिरित्रताङ्कुरु मा हिर्ठ० सी: पुरुषं जगत् ॥
सुवर्णकलशानीतं जलं सुष्ठु सुवासितम् ।
पादयो: पाद्यमञ्जनीनन्दन प्रतिगृह्यताम् ॥

श्रीहनुमते नम: पाद्यं समर्पयामि ।

अर्ध्य
ॐ शिवेन व्वचसा त्त्वा गिरिशाच्छा व्वदामसि ।
वथा न: सर्व्वमिज्जगदयक्ष्मर्ठ० सुमना ऽअसत् ॥
कुसुमाक्षतसम्मिश्रं दिव्यार्ध्यं रत्नसंयुतम् ।
दास्यामि प्रेमतस्तुभ्यं गृह्यतां कपिपुङ्गच ॥

श्रीहनुमते नम: अर्ध्यं समर्पयामि ।

आचमन
ॐ अध्यवोचदधिवक्त प्प्रथमो दैव्यो भिषक् ।
अहींश्च सर्व्वाञ्जम्भयन्त्सर्व्वाश्च वातु धान्योऽधराची: परासुव ॥
हृद्यं सुगन्धसम्पन्नं शुद्धं शुद्धाम्बुसत्कृतम् ।
व्रीरध्वज दयासिन्धो गृहाणाचमनादिकम् ॥

श्रीहनुमते नम:  आचमनीयं जलं समर्पयामि ।

स्नान
ॐ असौ वस्ताम्म्रो ऽअरुण ऽउत बब्भ्रु: सुमङ्गल: ।
वे चैनर्ठ० रुद्‌द्रा ऽअभितो दिक्षु श्रिता: सहस्रशोऽवैषा, हेड ऽईमहे ॥
मन्दाकिन्या: समानीतैर्हे माम्भोरुहवासितै: ।
स्नानं कुरूष्व देवेश सलिलैश्च सुगन्धिभि: ॥

श्रीहनुमते नम: पञ्चामृतस्नानं समर्पयामि ।
पञ्चामृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि ।
आचमनायं जलं समर्पयामि ।

शुद्धोदकस्नान
ॐ शुद्धवाल: सर्व्वशुद्धवाली मणिवालस्त ऽआश्चिना: ।
श्येत: श्येताक्षोऽरुणस्ते रुद्‌द्राय पशुपतये कर्ण्णा वामा
ऽअवलिप्ता रौद्‌द्रा नभोरूपा: पार्ज्जन्या: ॥
सुवर्णकलशानीतैर्गङ्गादिसरिदुद्धवै: ।
शुद्धोदकै: कपीश त्वां संस्नापयामि मारूते ॥

श्रीहनुमते नम: शुद्धादकस्नानं समर्पयामि ।
शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि।

मेखला
ग्रथितां नवभो रत्नैर्मेखलां त्रिगुणीकृताम् ।
मौञ्जीं मुञ्जामयों पीतां गृहाण पवनात्मज ॥

श्रीहनुमते नम: मेखलां समर्पयामि ।

कौपीन लँगोट
कौशेयं कपिशार्दूल हरिद्राक्तं सुशोभनम् ।
कटिसूत्रं गृहाणेदं कौपीनं मङ्गलास्पदम् ॥

श्रीहनुमते नम: कौपीनं समर्पयामि ।

वस्त्र
ॐ असो वोऽवसर्प्पति नीलग्ग्रीवो व्विलोहित: ।
उतैनं गोपा ऽअद्दश्रन्नद्दश्रन्नुदहार्व्व: स द्दष्ट्टो मृडयार्ति न: ॥
पीताम्बर सुवर्णाभं दिव्यतेज: समन्वितम् ।
अङ्गसंरक्षण देव गृह्मतां कपिनायक ॥

श्रीहनुमते नम: वस्त्रं समर्पयामि ।
वस्त्रान्ते आचमनीयं जलं समर्पयामि ।

यज्ञोपवीत
ॐ नमोऽस्तु नीलग्ग्रीवाय सहस्राक्षाय मीद्दुषे ।
अथो वे ऽअस्य सत्त्वानोऽहन्तेभ्योऽकरं नम: ॥
ब्रह्मणा निमितं सूत्रं विष्णुग्रन्थिसमन्वितम् ।
दिव्यं यज्ञोपवीतं ते ददामि पवनात्मज ॥

श्रीहनुमते नम: यज्ञोपवीतं समर्पयामि ।
यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।

गन्ध चन्दन
ॐ प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम् ।
वाश्च ते हस्त ऽइषव: पराता भगवो व्वप ॥
दिव्यकर्पूरसंयुक्तं मृगनाभिसमन्वितम् ।
सकुङ्कुमं पीतगन्धं ललाटे धारय प्रभो ॥

श्रीहनुमते नम: गन्धं समर्पयामि ।

अक्षत
ॐ अक्षन्नमीमदन्त ह्यवप्प्रिया ऽअधूषत ।
अस्तोषत स्वभानवो व्विप्प्रा नविष्ठ्ठया मती वोजान्विन्द्रते हरी ॥
अक्षतान्निर्मलान् दिव्यान् कुङ्कुमाक्तान् सुशोभनान् ।
गृहाणेमान् वायुपुत्र प्रसीद परमेश्वर ॥

श्रीहनुमते नम: अक्षतान् समर्पयामि ।

पुष्पमाला
ॐ व्विज्यं धनु: कपद्दिनो व्विशल्ल्यो बाणवाँ२ ऽउत ।
अनेशन्नस्य वा ऽइषव ऽआभुरस्य निषङ्गधि: ॥
प्रत्यग्रनीलकमलै: पुष्पमाल्यैश्च वानर ।
भक्त्या त्वां भूषयिष्यामि गृहाण कपिपुङ्गव ॥

श्रीहनुमते नम: पुष्पमालां समर्पयामि ।

तुलसीदल
ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।
समूढमस्य पा, सुरे स्वाहा ॥

श्रीहनुमते नम: तुससीदलानि समर्पयामि ।

अवीर (गुलाल)
ॐ अहिरिव भोगै: पर्व्वेति बाहुँ
ज्याया हेतिं परिबाधमान: ।
हस्तघ्नो व्विश्वा व्वयुनानि व्विद्वान्
पुमान् पुमा सं परि पातु व्विश्वत: ॥
अबीरं च गुलालं च हरिद्रादिसमन्वितम् ।
नानापरिमलं द्रव्यं गृहाण परमेश्वर ॥

श्रीहनुमते नम: गुलालं समर्पयामि ।

सिन्दूर
ॐ सिन्धोरिव प्राद्‌ध्वने शूधनासो
व्वातप्प्रमिय: पतयन्ति वह्वा: ।
घृतस्य धारा ऽअरुषो न व्वाजी
काष्ठा भिन्दन्नूर्मिभि: पिन्वमान: ॥
दिव्यनागसमुद्‌भूतं सर्वमङ्गलकारकम् ।
तैलेनाभ्यङ्गयिष्यामि सिन्दूरं गृह्मतां प्रभो ॥

श्रीहनुमते नम: सिन्दूरं समर्पयामि ।

सुगन्धिद्रव्य
ॐ त्र्यम्बकं वजामहे सुगन्धिं पुष्टिवर्द्धनम् ।
उर्व्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमाऽमृतात् ॥
मनोहरं गन्धद्रव्यं रुचिरागुरुवासितम् ।
देहशोभाकरं नित्यं गृहाण कपिपुङ्गव ॥

श्रीहनुमते नम: सुगन्धिद्रव्यं समर्पयामि ।

अङ्गपूजन
हनुमते नम: पादौ पूजयामि ॥१॥
सुप्रीवसखाय नम: गुल्फौ पूजयामि ॥२॥
अङ्गदमित्राय नम: जंवे पूजयामि ॥३॥
रामदासाय नम: ऊरू पूजयामि ॥४॥
अक्षध्यायय नम: कटिं पूजयामि ॥५॥
लङ्कादहनाय नम: बालं पूजयामि ॥६॥
राममणिदाय नम: नाभिं पूजयामि ॥७॥
सागरोल्लङ्घनाय नम: मध्ये पूजयामि ॥८॥
लङ्कामर्दनाय नम: केशावलिंपूजयामि ॥९॥
सञ्जोवनीहर्त्रे नम: स्तनौ पूजयामि ॥१०॥
सौमित्रिप्राणदाय नम: वक्ष: पूजयामि ॥११॥
कुण्ठितदशकण्ठाय नम: कण्ठं पूजयामि ॥१२॥
रामाभिषेककारिणे नम: हस्तौ पूजयामि ॥१३॥
मन्त्ररचितरामायणाय नम: वक्त्रं पूजयामि ॥१४॥
प्रसन्नवदनाय नम: वदनं पूजयामि ॥१५॥
पिङ्गनेत्राय नम: नेत्रे पूजयामि ॥१६॥
श्रुति-पारगाय नम: श्रुतिं पूजयामि ॥१७॥
ऊर्ध्वपुण्ड्रधारिणे नम: कपोलं पूजयामि ॥१८॥
मणिकण्ठमालिने नम: शिर: पूजयामि ॥१९॥
सर्वाभीष्टप्रदाय नम: सर्वाङ्गं पूजयामि ॥२०॥

धूप
ॐ वा ते हेतिर्म्मीदुष्टम हस्ते बभूव ते धनु: ।
तयास्मान् व्विश्वतस्त्वमयक्ष्मया परिभुज ॥
दिव्यं सुगुग्गुलं साज्यं दशाङ्गं ससुगन्धकम् ।
गृहाण मारुते धूपं सुप्रियं घ्राणतर्पणम् ॥

श्रीहनुमते नम: धूपमाघ्रापयामि ।

दीप
ॐ परि ते धन्वनो हेतिरस्मान् व्वृणक्तु व्विश्वत: ।
अथो व ऽइषुधिस्तवारे ऽअस्मन्निधेहि तम् ॥
घृतपूरितमुज्ज्वालं वर्तिकर्पूरसंयुतम् ।
दीपं गृहाण देवेश अञ्जन्यानन्दवर्धक ॥

श्रीहनुमते नम: दीपं दर्शयामि । हस्तप्रक्षालनम् ।

नैवेद्य
ॐ अवतत्त्य धनुष्टुर्ठ० सहस्राक्ष शतेषुधे ।
निशीर्व्व शल्ल्यानां मुखा शिवो नम: सुमना भव ॥
शाल्यन्नं मोदकं दिव्यं शाकापूपसमन्वितम् ।
साज्यं दधि पायसं च नैवेद्यं गृह्यतां प्रभो ॥

श्रीहनुमते नम: नैवेद्य निवेदयामि ।
नैवेद्यान्ते आचमनोयं जलं समर्पयामि ।

ऋतुफल
ॐ वा: फलिनीर्व्वा ऽअफला ऽअपुष्पा वाश्च पुष्पिणी: ।
बृहस्पतिप्प्रसूतास्ता नो मुञ्चन्त्वर्ठ०हस: ॥
फलं नानाविधं स्वादु पव्कं शुद्धं सुशोभितम् ।
समर्पितं मया देव गृह्यतां कपिनायक ॥

श्रीहनुमते नम: ऋतुफलानि समर्पयामि ।

ताम्बूल पूगफल-एला-लवङ्गसहित

ॐ उत स्मास्य द्‌द्रवतस्तुरण्यत:
पर्ण्णन्नवे रनुवाति प्प्रगर्द्धिन: ।
श्येनस्येव द्‌ध्रजतो ऽअङ्कसं परि
दधिक्रब्ण: सहोर्ज्जा तरिञ्रत: स्वाहा ॥
ताम्बूलं भगवद्भोग्यं मुखसौगन्धिकृत्परम् ।
पावनेय महाबाहो ताम्बूलं गृह्यतां कपे ॥

श्रीहनुमते नम: ताम्बूलम समर्पयामि ।

दक्षिणा
ॐ हिरण्यगर्ब्भ: समवर्त्तताग्ग्रे
भूतस्य जात: पतिरेक ऽआसीत् ।
स दाधार पृथिवीं द्यामुतेमां
कस्मै देवाय हविषा व्विधेन ॥
हिरण्यगर्भगर्भस्थं हेमबीज विभावसो ।
अनन्तपुण्यफलदमत: शान्ति पयच्छ मे ॥

श्रीहनुमते नम: दक्षिणां समर्पयामि ।

आर्ती
ॐ इदर्ठ० हवि: प्रजननं मे ऽअस्तु दशवीरर्ठ० सर्वगणर्ठ०
स्वस्तये । आत्मसनि प्प्रजासनि पशुसनि लोकसन्य-
भयसनि । अग्नि: प्प्रजां बहुलां मे करोत्त्वन्नं पयो रेतो ऽअस्मासु धत्त ॥१॥
ॐ आ राञ्रि पाथिवर्ठ० रज: पितुरप्प्रायि धामभि: ।
दिव: सदा सि बृहती व्वि तिष्ठसऽआ त्त्वेषं व्वर्त्तते तम: ॥२॥
कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।
सदावसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥

प्रदक्षिणा
ॐ मा नो महान्तमुत मा नो ऽअर्ब्भकं मा न ऽउक्षन्तमुत मा न ऽउक्षितम् ।
मा  नो व्दही: पितरं मोत मातरं मा न: प्रियास्तन्वो रुद्दृ रीरिष: ॥
यानि कानि च पापानि जन्मान्तरकृतानिच ।
तानि तानि प्रणश्यन्ति प्रदक्षिणपदे पदे ॥

श्रीहनुमते नम: प्रदक्षिणां समर्पयामि ।

मन्त्रपुष्पाञ्चलि
ॐ मा नस्तोके तनये मा न ऽआयुषि मा नो गोषु मा नो ऽअश्वेषु रीरिष: ।
मा नो व्वीरानुद्‌द्र भामिनो व्वधीर्हविष्मन्त: सदमित्त्वा हवामहे ॥
ॐ वज्ञेन वज्ञमयजन्त देवास्तानि धर्म्माणि प्प्रथमान्यासन् ।
ते ह नाकं महिमान: सचन्त वत्त्र पूर्व्वे साध्या: सन्ति देवा: ॥
ॐ राजाधिराजाय प्रसह्य साहिने । नमो वयं वैश्रवणाय कुर्महे ।
स मे कामान् कामकामाय महाम् । कामेश्वरो वैश्ववणो ददातु ।
कुवेराय वैश्रवणाय महाराजाय नम: ।
ॐ स्वस्ति । साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठयं
राज्यं महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात्,
सार्वभौम: सार्वायुष आन्तादापरार्धात्, पृथिव्यै समुद्रपर्यन्ताया एकराडिति ।
तदप्येष श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन् गृहे ।
आविक्षितस्य कामग्रेर्विश्वेदेवा: सभासद इति ॥

ॐ व्विश्वतश्चक्षुरुत व्विश्वतो मुखो व्विश्वतो बाहुरुत व्विश्वतस्पात् ।
सम्बाहुब्भ्यां धमति सम्पतत्त्रैर्द्यावाभूमी जनयन्देव ऽएक: ॥

श्रीहनुमते नम: मन्त्रपुष्पाञ्चलिं समर्पयामि ।

इनुमद्-गायत्री
ॐ रामदूताय विद्महे वायुपुत्राय धीमहि ।
तन्नो हनुमत्प्रचोदयात् ॥

क्षमा-प्रार्थना
मन्त्रहीनं क्रियाहीनं भक्तिहीनं कपीश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥१॥
आवाहनं न जानामि न जानामि तवाचनम् ।
पूजां चैव न जानामि क्षमस्व परमेश्वर ॥२॥
त्वमेव माता च पिंता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव ॥३॥

अनया पूजया श्रीहनुमद्देवता प्रीयतां न मम ।
ॐ विष्णवे नम: । ॐ विष्णवे नम: । ॐ विष्णवे नम: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP