उच्चावचप्रवाहवीचयः - सुभाषित २३४१ - २३६०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


६९. अथाध्यात्मवित्

भवारण्यं भीमं तनुगृहमिदं छिद्रबहुलं
बली कालश्चौरो नियतमसिता मोहरजनी ।
गृहीत्वा ज्ञानासिं विरतिफलकं शीलकवचं
समाधानं कृत्वा स्थिरतरदृशो जागृत जनाः ॥२३४१॥

सिल्हणस्य ।

अये दूरभ्रान्तं विषयविषमारण्यविपथे
परिभ्रान्तं चेतो मम विधुरितं स्वैरमधुना ।
निरावर्ते नित्ये स्थिरनिरवधानभ्रममये
विवेकप्रभ्रश्यद्विकृतिपरमानन्दजलधौ ॥२३४२॥

भवानन्दस्य ।



ध्यायन्नेष तमादिदेवममरस्रोतस्वतीरोधसि
क्वापि क्लेशकषायिताभिरुपरिग्लानो मनोवृत्तिभिः ।
अभ्यासोपहताङ्गुलिक्रममिलन्निर्वेदवीणाकल
ध्वानावर्जितनिर्जितेन्द्रियगतिर्लीनः परे ब्रह्मणि ॥२३४३॥

शङ्करदेवस्य ।

मृत्पिण्डेन भुवैव किं तदनु तद्भेदेन किं मेरुणा
किं ब्रह्माण्डजरायुकोटरकुटीकीटैः सुराख्यैरपि ।
त्रैलोक्येऽपि दयालुसौख्यललितान्याश्चर्यमेतत्पुनश्
चेतोद्वैतसमाधिनीरधिसुधापूरप्लवं गाहते ॥२३४४॥

बल्लणस्य ।

नानाप्येकं यदिह दहरं पुण्डरीकं यदोक
स्तोके यस्याप्यनुभवविधौ न स्वदन्ते मधूनि ।
यस्योन्मेषाद्दिनमणिरुचोऽप्यन्धकारप्रकाराः
शश्वत्तस्मै प्रणम हृदय ब्रह्मणे शाश्वताय ॥२३४५॥

कस्यचित।

७०. भवितव्यता

सृजति तावदशेषगुणाकरं
पुरुषरत्नमलङ्करणं भुवः ।
तदनु तत्क्षणभङ्गि करोति चेद्
अहह कष्टमपण्डितता विधेः ॥२३४६॥

कस्यचित। (स्व३१२६, शा.प. ४०००, सूक्तिमुक्तावलि १३१.३९, सु.र. १४७३)

अध्वश्रमाय चरणौ विरहाय दारा
अभ्यर्थनाय वचनं न वपुर्जरायै ।
एतानि मे विदधतस्तस्य सर्वदैव
धातस्त्रपा न यदि किं न परिश्रमोऽपि ॥२३४७॥

राजशेखरस्य । (सु.र. १३२१)

आलम्बनाय धरणी न च नागभूमीः
स्वर्वासिनां च वसतिर्भवेदमुष्य ।
पूर्वार्जिताशुभवशीकृतपौरुषस्य
कल्पद्रुमोऽपि न समीहितमातनोति ॥२३४८॥

कस्यचित। (सु.र. १०९७)

गुणवत्पक्षपराङ्मुखि स्वजनकुलोच्छेदबद्धनिर्बन्धे ।
अपि वीरवंशवैरिणि भगवति भवितव्यते जयसि ॥२३४९॥

उमापतिधरस्य ।

विद्वत्ता धनसङ्गता चिरतरं नाकारि नाकारि चेज्
ज्योत्स्नासुन्दरविग्रहः प्रतिदिशं सम्पूर्णबिम्बः शशी ।
आमृत्यु स्तनजन्मयौवनमदो नाकारि वामभ्रुवां
धिक्धातारमकारि येन जगति व्यङ्गः स गङ्गाधरः ॥२३५०॥

कस्यचित।
७१. दैवं

करोतु नाम नीतिज्ञो व्यवसयमितस्ततः ।
फलं पुनस्तदेवास्य यद्विधेर्मनसि स्थितम् ॥२३५१॥

कस्यचित। (सूक्तिमुक्तावलि ११२.१०)

भुग्नाशस्य करण्डपिण्डिततनोर्ग्लानेन्द्रियस्य क्षुधा
कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।
तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा
सुस्थास्तिष्ठत दैवमेव जगतः क्षान्तौ क्षये चाकुलम् ॥२३५२॥

कस्यचित। (स्व३१४३, सु.र. १३३४, ण्स्. २६)

वन्द्योऽसौ विधिरेव यस्य जगतो निर्माणमत्युज्ज्वलं
प्रत्याकारमपूर्ववस्तुरचनावैचित्र्यमत्यद्भुतम् ।
किं चात्यन्तमितो विचित्रमपरं शक्रस्य यद्वज्रिणस्
त्रैलोक्योदरवर्तिकर्मफलयोर्दृग्गोचरे कुञ्जिका ॥२३५३॥

दशरथस्य ।

य एको लोकानां परमसुहृदानन्दजनकः
कलाशाली श्रीमान्निधुवनविधौ मङ्गलघटः ।
सुधासूतिः सोऽयं त्रिपुरहरचूडामणिरहो
प्रयात्यस्तं हन्त प्रकृतिविषमा दैवगतयः ॥२३५४॥

कस्यचित। (सु.र. १३७०)

यद्भग्नं धनुरीश्वरस्य शिशुना यज्जामदग्न्यो जितस्
त्यक्ता यच्च गुरोर्गिरा वसुमतीबद्धो यदम्भोनिधिः ।
एकैकं दशकन्धरक्षयकृतो रामस्य किं वर्ण्यतां
दैवं वर्णय सोऽपि येन सहसा नीतः कथाशेषताम् ॥२३५५॥

श्रीहनूमतः । (सु.र. १३५९)

७२. कालः

घातयति महापुरुषान्सममेव बहूननादरेणैव ।
परिवर्तमान एकः कालः शैलानिवानन्तः ॥२३५६॥

बाणस्य । (ःच्५.२)

व्योमैकान्तविहारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं
बध्यन्ते निपुणैरगाधसलिलान्मीनाः समुद्रादपि ।
दुर्णीतं किमिहास्ति किं सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥२३५७॥

वसुभागस्य ।

भीमेनात्र विजृम्भितं धनुरिह द्रोणेन मुक्तं शुचा
कर्णस्यात्र हया हता रथपतिर्भीष्मोऽत्र योद्धुं स्थितः ।
विश्वं रूपमिहार्जुनस्य हरिणा संदर्शितं कौतुकाद्
उद्देशास्त इमे न ते सुकृतिनः कालो हि सर्वंकषः ॥२३५८॥

हलायुधस्य ।

दिवसरजनीकूलच्छेदैः पतद्भिरनारतं
वहति निकटे कालस्रोतः समस्तभयावहम् ।
इह हि पततो नास्त्यालम्बो न चापि निवर्तनं
तदपि भवतां मोहः कोऽयं यदेवमनाकुलः ॥२३५९॥

कस्यचित। (Sस्३.२)

दयालुर्नो बाले न च सुजनगोष्ठीषु रमते
विलासैर्नारीणां न हि भवति सम्भावितरसः  ।
अनुद्विग्नः कालः कवलयति कृत्स्नं जगदहो
निसर्गक्रूराणां न खलु करुणार्द्रः परिचयः ॥२३६०॥

योगेश्वरस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP