उच्चावचप्रवाहवीचयः - सुभाषित २१६१ - २१८०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


३३. काव्यमात्सर्यम्

वायूद्गारगतिस्ततः परिणतिः सृष्टेरहो कौशलं
वायुः श्लोक इहैव सन्ति सकलाः काव्यस्य ते ते गुणाः ।
कस्यायं मम हुं तथैव शृणुमः सम्यक्पुनः पठ्यतां
जानामि स्फुटतात्र नास्ति भणितं चान्यैः पुराणं पठ ॥२१६१॥

कस्यचित।

द्राक्षापाकविडम्बिनीमपि गिरं मात्सर्यदाहज्वरा
न्नाचामन्ति मनागरोचकपराधीनाः कियन्तो जनाः ।
आकण्ठं परिपीय सत्कविगवीपीयूषमन्ये पुनर्
नो माद्यन्ति यशःशरीरपिशितत्रासाय बद्धस्पृहाः ॥२१६२॥

जलचन्द्रस्य ।

भ्राम्यन्ति कुतुकावलम्बितमनाः सारखतानाश्रमान्
अस्मै वाणि विधेहि दुर्जनमरुस्थानाय दूरे नमः ।
न प्राणन्ति यदर्पणादिह गुणाः कामं यशोवल्लयः
खिद्यन्ते सरसापि सत्कविरसस्रोतस्वती सीदति ॥२१६३॥

तस्यैव ।

क्व रसिक रसदा रसालवल्ली
क्व च रसकण्टकसङ्कटोयमध्वा ।
रचयसि रुचिराणि वाणि मोहाद्
इह सुकुमारपदानि हा हतासि ॥२१६४॥

रामदासस्य ।

ईषन्नासानिकोचः स्वरमुखरसुखप्रेक्षणं हासलेशः
स्वाबोधादप्रसादध्वननमसदवद्योक्तिहेलावहेला ।
मौनव्यासङ्गवार्तान्तरपररुचिरश्लोकपाठादयस्ते
सोढव्याः के कियन्तः शिव शिव कवि ते कुच्छला मत्सराणाम् ॥२१६५॥

कविपण्डितश्रीहर्षस्य ॥

३४. काव्यचौरः

धन्यास्ते भुवनं पुनन्ति कवयो येषामजस्रं गवाम्
उद्दामध्वनिपल्लवेन परितः पूता दिशां भित्तयः ।
धिक्तान्निःस्वविलासिनः कविखलांल्लोकद्वयद्रोहिणो
नित्याकम्पितचेतसः परगवीदोहेन जीवन्ति ये ॥२१६६॥

जलचन्द्रस्य ।

बद्धो लम्बितचूडमञ्जलिरयं वाणि क्षमस्वामृतं
न ब्रूमस्त्वयि देवभावसुलभं न द्योतते तन्महः ।
स्याच्चेदीषदपि प्रसह्य रसनाटङ्कैः कथं खण्डशश्
छिन्दन्तो भवतीं कवीन्द्रघटितां जीवन्त्यमी दस्यवः ॥२१६७॥

वैद्यगदाधरस्य ।

निःशङ्कं हर काञ्चनान्यनिभृतं दारान्गुरोः शीलय
स्वच्छन्दं पिब वारुणीं जहि निरातङ्कं द्विजानां कुलम् ।
तैस्तैः पातकिभिः समं वस सुखं मा सत्कवीनां कृथाः
स्तेयं सूक्तिनिधानसद्मनि दुरुच्छेदं हि तत्किल्बिषम् ॥२१६८॥

तस्यैव ।

इयं गौरेका नः क्वचिदपि न संयोजनविधा
वमुष्याः पश्यामो रसभरमुचः कांचिदपराम् ।
गले बद्धा दध्मो यदि न धृइतिरुद्दामविधृतौ
भयं गोचोरेभ्यस्तदिह क उपायः प्रभवतु ॥२१६९॥

सेल्हूकस्य ।

हृत्कण्ठश्रुतिभूषणानि बहुशो भ्रातः सुवर्णान्यपि
स्वान्यस्माभिरुपाहृतानि विपणिस्थानेषु दैन्यान्न किम् ।
धिक्कर्माणि तुलैव नास्ति न कषग्रावा न मानक्रमो
न क्रेता न परीक्षकः परमभूदुच्चैर्भयं दुर्जनान॥२१७०॥

जितारेः ।
३५. सज्जनः

अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् ।
अहो सुमनसां वृत्तिर्वामदक्षिणयोः समा ॥२१७१॥

गोभटस्य । (सु.र. १२३२, शा.प. १९९)

अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥२१७२॥

केशटस्य । (सु.र. १२४१)

सुजनो न याति वैरं परहितबुद्धिर्विनाशकालेऽपि ।
छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥२१७३॥

श्रीव्यासपादानाम् । (स्व२४१, शा.प. २३७, सूक्तिमुक्तावलि ६.१२)

असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः
प्रियावृत्तिर्न्याय्या चरितमसुभङ्गेऽप्यमलिनम् ।
विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥२१७४॥

धर्मकीर्तेः । (सु.र. १२१३, स्व२८०)

ये दीनेषु दयालवः स्पृशति यानल्पोऽपि न श्रीमदो
व्यग्रा ये च परोपकारकरणे हृष्यन्ति ये याचिताः ।
स्वस्थाः सत्यपि यौवनोदयमहाव्याधिप्रकोपेऽपि ये
ते भूमण्डनैकतिलकाः सन्तः कियन्तो जनाः ॥२१७५॥

शब्दार्णवस्य ॥ (सु.र. १२३८, शा.प. २२८, सूक्तिमुक्तावलि ६.३०)
३६. दुर्जनः

एते स्नेहमया इति मा मा क्षुद्रेषु यात विश्वासम् ।
सिद्धार्थानामेषां स्नेहोऽप्यश्रूणि पातयति ॥२१७६॥

गोभटस्य । (सु.र. १२९६)

कोऽर्थान्प्राप्य न गर्वितो भुवि नरः कस्यापदोस्तं गताः
स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः ।
कः कालस्य न गोचरान्तरगतः कोऽर्थो गतो गौरवं
को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान॥२१७७॥

कस्यचित। (स्व३४७०, शा.प. १५३४)

दूरादुच्छ्रितपाणिरार्द्रनयनः प्रोत्सारितार्धासनो
गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु दत्तोत्तरः ।
अन्तर्गूढविषो बहिर्मधुमयश्चातीव मायापटुः
को नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः ॥२१७८॥

बिन्दुशर्मणः । (स्व३४२)

गुणोत्कर्षद्वेषात्प्रकृतिमहतामप्यसदृशं
खलः किंचिद्वाक्यं रचयति च विस्तारयति च ।
न चेदेषां तादृक्कमलकलिकार्धप्रतिनिधौ
मुनेर्गण्डूषेऽब्धिः स्थित इति कुतोऽयं कलकलः ॥२१७९॥

शशी दिवसधूसरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥२१८०॥

शिल्हणस्य । (ण्स्१०, स्व३४५८, सा.द. १०.११०, शा.प. १५३०)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP