योगयात्रा - प्रस्थानिकाध्याय

योग शास्त्र ऋषी मुनींनी जगाला शिकविले.


अन्तःपुराद् वा स्वनिवेशनाद् वा सिंहासनाद् अग्निपरिस्तराद् वा ।
कुर्यान् नरेन्द्रः प्रथमं प्रयाणं विप्रैः शताग्रैः कृतमङ्गलाशीः ॥
द्विजो विष्णुक्रमाद् भूयं मन्त्रेणानेन दापयेत् ।
इदं विष्णुर् विचक्रम इत्य् एवं पादम् उद्धरेत् ॥
अमुकस्य वधायेति दक्षिणं क्षितिपो न्यसेत् ।
मङ्गलानि ततः पश्यन् स्पृशन् शृण्वन् नृपो व्रजेत् ॥
वेदाङ्गवेदध्वनिशङ्खभेरीमृदङ्गपुण्याहपुराणशब्दाः ।
धर्मर्थशास्त्राणि च भारतं च रामायणं मङ्गलकीर्त्तनानि ॥
वाचः शुभाः सारसचाषवर्हिणः कादम्बहंसाश् च सजीवजीवकाः ।
काकश् च पङ्काक्तवराहपृष्ठगः श्रीवृक्षवालव्यजनानि चन्दनम् ॥
गौर्वत्सला ऽजो रुचकः प्र्इयङ्गुलाजा नृयुक्तश् च रथाः पताका ।
सर्वौषधी स्वस्तिकपूर्णपात्राण्य् अश्वो ऽथ दूर्वाद्रकगोमयं च ॥
सरांस्य् अशोष्यानि सरित्समुद्रा रुद्रेन्द्रलोकेशमहीध्रनागाः ।
दिशो ग्रहर्क्षाणि शिवः सुपर्णः स्कन्दो विशाखो मरुतश् च साध्याः ॥
भूर् द्वादशार्का वसवो ऽश्विनौ च स्वाहा शाची मातृगणो भवानी ।
पत्न्यो जनन्यश् च सुरासुराणां साध्योगणाश् चाप्सरसः सविद्याः ॥
यक्षाः ससिद्धा मुनयः सजायाः पर्जन्यकम्पद्रुममारुताश् च ।
प्रजापतिः सर्वगतश् च विष्णुः शिवाय ते भूप भवन्तु याने ॥
सिद्धार्थकादर्शपयोञ्जनानि बद्धैकपश्वामिषपूर्णकुम्भाः ।
उष्णीषभृङ्गारनृवर्धमानपुंयानवीणातपवारणानि ॥
दधि मधु घृत रोचना कुमारी ध्वजकनकाम्बुजभद्रपीठशङ्खाः ।
सितवृषकुसुमाम्बराणि मीनद्विजगणिकाप्तजनाश् च चारुवेषाः ॥
ज्वलितशिखिफलाक्षतेक्षुभक्ष्या द्विरदमृदङ्कुशचामरायुधानि ।
मरकतकुरुविन्दपद्मरागाः स्फतिकमणिप्रमुखाश् च रत्नमेदाः ॥
स्वयम् अथ रचितान्य् अयत्नतो वा यदि कथितानि भवन्ति मङ्गलानि ।
स जयति सकलां ततो धरित्रीं प्रहणदृगालभनश्रुतैर् उपास्य ॥
कार्पासौषधकृष्णधान्यलवणक्लीवास्थितैलं वसा
पङ्काङ्गारगुडाहिचर्मशकृतः केशाय सव्याधिताः ।
वान्तोन्मत्तजडेन्धनतृणतुषक्षुत्क्षामतक्रारयो
मुण्डाभ्यक्तविमुक्तकेशपतिताः काषाविनश् चाशुभाः ॥
पटुपटहमृदङ्गशङ्खभेरीवणवरदं सपताकतोरणाग्रम् ।
प्रचुरकुसुमतोयशान्तरेणुं सुरभिसुवेषजनं व्रजेच् च मार्गम् ॥
यान्य् अत्र मङ्गलामङ्गलानि निर्गच्छतां प्रदिष्टानि ।
स्वप्नेष्व् अप्य् एतानि शुभाशुभानि विड्लेपनं धन्यम् ॥

N/A

References : N/A
Last Updated : November 14, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP