संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|तृतीयं सामान्यकाण्डम्|

स्त्रीलिङ्ग संग्रहः - श्लोक ९४० ते ९५९

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


९४०) सलिङ्गशास्त्रैः सन्नादि कृत् तद्धित समासजैः

९४१) अनुक्तैः संग्रहे लिङ्गं संकीर्णवदिहोन्नयेत्

९४२) लिङ्गशेषविधिर् व्यापी विशेषैर्यद्यबाधितः

९४३) स्त्रियामीदूद्विरामैकाऽच् सयोनिप्राणिनाम च

९४४) नाम विद्युन्निशावल्लीवीणादिग्भूनदीह्रियाम्

९४५) अदन्तैर् द्विगुरेकाऽर्थो न स पात्रयुगादिभिः

९४६) तल्वृन्दे येनिकट्यत्रा वैरमैथुनिकादिवुन्

९४७) स्त्रीभावादावनि क्तिण्ण्वुल्णच् ण्वुच् क्यब्युजिञ्ङ् नि शाः

९४८) उणादिषु निरूरीश्च ङ्याषूडन्तं चलं स्थिरम्

९४९) तत्क्रीडायां प्रहरणं चेन्मौष्टा पाल्लवा ण दिक्

९५०) घञो ञः सा क्रियाऽस्यां चेद् दाण्डपाता हि फाल्गुनी

९५१) श्यैनम्पाता च मृगया तैलम्पाता स्वधेति दिक्

९५२) स्त्री स्यात्काचिन् मृणाल्यादिर् विवक्षाऽपचये यदि

९५३) लङ्का शेफालिका टीका धातकीपञ्चिकाढकी

९५४) सिध्रका सारिका हिक्का प्राचिकोल्का पिपीलिका

९५५) तिन्दुकी कणिका भङ्गिः सुरङ्गासूचिमाढयः

९५६) पिच्छा वितण्डा काकिण्यश्चूर्णिः शाणी द्रुणी दरत्

९५७) सातिः कन्था तथासन्दी नाभी राजसभाऽपि च

९५८) झल्लरी चर्चरी पारी होरा लट्वा च सिध्मला

९५९) लाक्षा लिक्षा च गण्डूषा गृध्रसी चमसी मसी

इति स्त्रीलिङ्ग संग्रहः

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP