संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|तृतीयं सामान्यकाण्डम्|

नानार्थवर्गः - श्लोक ८१० ते ८४८

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


८१०) सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ

८११) काकमत्स्यात्खगौ ध्वाङ्क्षौ कक्षौ च तृणवीरुधौ

८१२) अभीपुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने

८१३) पक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः

८१४) शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः

८१५) कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः

८१६) द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाऽक्षमिन्द्रिये

८१७) ना द्यूताङ्गे कर्षचक्रे व्यवहारे कलिद्रुमे

८१८) कर्षूर्वार्त्ता करीषाऽग्निः कर्षः कुल्याऽभिधायिनी

८१९) पुम्भावे तत्क्रियायां च पौरुषं विषमप्सु च

८२०) उपादानेऽप्यामिषं स्यादपराधेऽपि किल्बिषम्

८२१) स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम्

८२२) प्रेक्षा नृत्तेक्षणं प्रज्ञा भिक्षा सेवाऽर्थना भृतिः

८२३) त्विट् शोभाऽपि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः

८२४) प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे

८२५) व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ

८२६) कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश् चषकः सुरा

८२७) दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे

८२८) शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे

इति षान्ताः

८२९) रविश्वेतच्छदौ हंसौ सूर्यवह्नी विभावसू

८३०) वत्सौ तर्णकवर्षौ द्वौ सारङ्गाश्च दिवौकसः

८३१) शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः

८३२) पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखरे

८३३) देवभेदेऽनले रश्मौ वसू रत्ने धने वसु

८३४) विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाऽहिदंष्ट्रयोः

८३५) लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च

८३६) प्रसूरश्वाऽपि भूद्यावौ रोदस्यौ रोदसी च ते

८३७) ज्वालाभासौ न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु

८३८) पापाऽपराधयोरागः खगबाल्यादिनोर्वयः

८३९) तेजः पुरीषयोर्वर्चो महश्चोत्सवतेजसोः

८४०) रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः

८४१) छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च

८४२) सहो बलं सहा मार्गो नभः खं श्रावणो नभाः

८४३) ओकः सद्माश्रयश्चौकाः पय: क्षीरं पयोऽंबु च

८४४) ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये

८४५) तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु

८४६) विद्वान् विदंश्च बीभत्सो हिंस्रोऽप्यतिशयेत्वमी

८४७) वृद्धप्रशंसयोर्ज्यायान् कनीयांस्तु युवाऽल्पयोः

८४८) वरीयांस्तूरुवरयोः साधीयान् साधुबाढयोः

इति सान्ताः

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP