संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|तृतीयं सामान्यकाण्डम्|

संकीर्णवर्गः - श्लोक २२९ ते २७०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


२२९) प्रकृतिप्रत्ययाऽर्थाद्यैः संकीर्णे लिङ्गमुन्नयेत्

२३०) कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः

२३१) साकल्यासंगवचने पारायणपरायणे

२३२) यदृच्छा स्वैरिता हेतुशून्या त्वास्था विलक्षणम्

२३३) शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः

२३४) अवदानं कर्म वृत्तं काम्यदानं प्रवारणम्

२३५) वशक्रिया संवननं मूलकर्म तु कार्मणम्

२३६) विधूननं विधुवनं तर्पणं प्रीणनाऽवनम्

२३७) पर्याप्तिः स्यात्परित्राणं हस्तधारणमित्यपि

२३८) सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा

२३९) आक्रोशनमभीषङ्गः संवेदो वेदना न ना

२४०) संमूर्च्छनमभिव्याप्तिर्याञ्चा भिक्षाऽर्थनाऽर्दना

२४१) वर्धनं छेदनेऽथ द्वे आनन्दनसभाजने

२४२) आप्रच्छन्नमथाम्नायः संप्रदायः क्षये क्षिया

२४३) ग्रहे ग्राहो वशः कान्तौ रक्ष्णस् त्राणे रणः कणे

२४४) व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ

२४५) ओषः प्लोषे नयो नाये ज्यानिर् जीर्णौ भ्रमो भ्रमौ

२४६) स्फातिर् वृद्धौ प्रथा ख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे

२४७) एधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा

२४८) प्रसूतिः प्रसवे श्च्योते प्राधारः क्लमथः क्लमे

२४९) उत्कर्षोऽतिशये संधिः श्लेषे विषय आश्रये

२५०) क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे

२५१) उन्नाय उन्नये श्रायः श्रयणे जयने जयः

२५२) निगादो निगदे मादो मद उद्वेग उद्भ्रमे

२५३) विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः

२५४) निग्रहस् तद्विरुद्धः स्यादभियोगस् त्वभिग्रहः

२५५) मुष्टिबन्धस् तु संग्राहो डिम्बे डमरविप्लवौ

२५६) बन्धनं प्रसितिश् चारः स्पर्शः स्प्रष्टोपतप्तरि

२५७) निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम्

२५८) परिणामो विकारे द्वे समे विकृतिविक्रिये

२५९) अपहारस् त्वपचयः समाहारः समुच्चयः

२६०) प्रत्याहार उपादानं विहारस् तु परिक्रमः

२६१) अभिहारोऽभिग्रहणं निहारोऽभ्यवकर्षणम्

२६२) अनुहारोऽनुकारः स्यादर्थस्याऽपगमे व्ययः

२६३) प्रवाहस् तु प्रवृत्तिः स्यात्प्रवहो गमनं बहिः

२६४) वियामो वियमो यामो यमः संयामसंयमौ

२६५) हिम्साकर्माऽभिचारः स्याज् जागर्या जांगरा द्वयोः

२६६) विघ्नोऽन्तरायः प्रत्यूहः स्यादुपघ्नोऽन्तिकाश्रये

२६७) निर्वेश उपभोगः स्यात्परिसर्पः परिक्रिया

२६८) विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः

२६९) संक्षेपणं समसनं पर्यवस्था विरोधनम्

२७०) परिसर्या परीसारः स्यादास्या त्वासना स्थितिः

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP