संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|तृतीयं सामान्यकाण्डम्|

नानार्थवर्गः - श्लोक ३१४ ते ३५९

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


३१४) नानाऽर्थाः केऽपि कान्तादि वर्गेष्वेवाऽत्र कीर्तिताः

३१५) भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते

३१६) आकाशे त्रिदिवे नाको लोकस्तु भुवने जने

३१७) पद्ये यशसि च श्लोकः शरे खड्गे च सायकः

३१८) जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटाऽर्भकौ

३१९) आलोकौ दर्शनद्योतौ भेरीपटकमानकौ

३२०) उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्काऽपवादयोः

३२१) तक्षको नागवर्द्धक्योरर्कः स्फटिकसूर्ययोः

३२२) मरुते वेधसि ब्रघ्ने पुंसि कः कं शिरोऽम्बुनोः

३२३) स्यात् पुलाकस् तुच्छधान्ये संक्षेपे भक्तसिक्थके

३२४) उलूके करिणः पुच्छमूलोपान्ते च पेचकः

३२५) कमण्डलौ च करकः सुगते च विनायकः

३२६) किष्कुर्हस्ते वितस्तौ च शूककीटे च वृश्चिकः

३२७) प्रतिकूले प्रतीकस् त्रिष्वेकदेशे तु पुंस्ययम्

३२८) स्याद् भूतिकं तु भूनिम्बे कत्तृणे भूस्तृणेऽपि च

३२९) ज्योत्स्निकायां च घोषे च कोशातक्यथ कट्फले

३३०) सिते च खदिरे सोमवल्कः स्यादथ सिह्वके

३३१) तिलकल्के च पिण्याको बाह्लीकं रामठेऽपि च

३३२) महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः

३३३) रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस् त्रिषु

३३४) जैवातृकः शशाङ्केऽपि खुरेऽप्यश्वस्य वर्तकः

३३५) व्याघ्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः

३३६) शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम्

३३७) पीडाऽर्थेऽपि व्यलीकं स्यादलीकं त्वप्रियेऽनृते

३३८) शीलान्वयावनूके द्वे शल्के शकलवल्कले

३३९) साऽष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले

३४०) दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः

३४१) दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः

३४२) धेनुका तु करेण्वां च मेघजाले च कालिका

३४३) कारिका यातनावृत्त्योः कर्णिका कर्णभूषणे

३४४) करिहस्तेऽङ्गुलौ पद्मबीजकोश्यां त्रिषूत्तरे

३४५) वृन्दारकौ रूपिमुख्यावेके मुख्याऽन्यकेवलाः

३४६) स्याद् दाम्भिकः कौक्कुटिको यश् चाऽदूरेरितेक्षणः

३४७) ललाटिकः प्रभोर्भालदर्शी कार्याऽक्षमश्चयः

३४९) भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्

३५०) सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः

३५१) पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः

३५२) पर्यङ्कः स्यात् परिकरे स्याद् व्याग्रेऽपि च लुब्धकः

३५३) पेटकस् त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः

३५४) खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः

३५५) पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च

३५६) स्यात् कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः

३५७) करिण्यां चापि गणिका दारकौ बालभेदकौ

३५८) अन्धेऽप्यनेडमूकः स्यात् टङ्कौ दर्पाऽश्मदारणौ

३५९) मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजकं रसदर्वके **

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP