संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|द्वितीयं कान्डम‍|
श्लोक ११७३ ते १२१०

वैश्यवर्गः - श्लोक ११७३ ते १२१०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


११७३) ऊरव्य ऊरुज अर्या वैश्या भूमिस्पृशो विशः

११७४) आजीवो जीविका वातार् वृत्तिर् वतर्नजीवने

११७५) स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः

११७६) सेवा श्ववृत्तिरनृतं कृशिरुञ्छशिलं त्वृतम्

११७७) द्वे याचिताऽयाचितयोर् यथासंख्य् मृताऽमृते

११७८) सत्यानृतं वणिग्भावः, स्यादृणं पयुर्दञ्चनम्

११७९) उद्धारोऽथर्प्रयोगस् तु कुसीदं वृद्धिजीविका

११८०) याञ्चयाप्तं याचितकं निमयादापमित्यकम्

११८१) उत्तमर्णाधमणौ द्वौ प्रयोक्तृग्राहकौ क्रमात्

११८२) कुसीदिको वाधुर्षिको वृद्ध्याजीवश् च वार्धुषिः

११८३) क्षेत्राजीवः कषर्कश्च कृषिकश् च कृषीवलः

११८४) क्षेत्रं व्रैहेयशालेयं व्रीहिशाल्युद्भवोचितम्

११८५) यव्यं यवक्यं यष्टिक्यं यवादिभवनं हि यत्

११८६) तिल्यतैलीनवन् माषोमाऽणुभङ्गाद्विरूपता

११८७) मौद्गीनकौद्रवीणादि शेषधान्योद्भवक्षमम्

११८८) शाकक्षेत्रादिके शाकशाकतं शाकशाकिनम्

११८९) बीजाकृतं तूप्रकृष्टे सीत्यं कृष्टं च हल्यवत्

११९०) त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन्

११९१) द्विगुणाकृते तु सवर्ं पूवर्ं शम्बाकृतमपीह

११९२) द्रोणाढकादि वापादौ द्रौणिकाढकिकादयः

११९३) खारीवापस् तु खारीक उत्त्मणार्दयस् त्रिषु

११९४) पुन्नपुंसकयोर् वप्रः केदारः क्षेत्रमस्य तु

११९५) कैदारकं स्यात् कैदायरः क्षेत्रं कैदारिकं गणे

११९६) लोष्टानि लेष्टवः पुंसि कोटिशो लोष्टभेदनः

११९७) प्राजनं तोदनं तोत्रं खनित्रमवदारणे

११९८) दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम्

११९९) निरीषं कुटकं फालः कृषको लांगलं हलम्

१२००) गोदारणं च सीरोऽथ शम्या स्त्री युगकीलकः

१२०१) ईष लांगलदंडः स्यात् सीत लाङ्गलपद्धतिः

१२०२) पुंसि मेधिः खले दारु न्यस्तं यत् पशुबन्धने

१२०३) आशुर् व्रीहिः पाटलः स्याच्छितशूकयवौ समौ

१२०४) तोक्मस् तु तत्र हरिते कलायस् तु सतीनकः

१२०५) हरेणुरेणुकौ चाऽस्मिन् कोरदूषस् तु कोद्रवः

१२०६) मंगल्यको मसूरोऽथ मकुष्ठक मयुष्ठकौ

१२०७) वनमुद्गे सषर्पे तु द्वौ तंतुभकदम्बकौ

१२०८) सिद्धार्थस् त्वेष धवलो गोधूमः सुमनः समौ

१२०९) स्याद् यावकस् तु कुल्माषश् चणको हरिमन्थकः

१२१०) द्वौ तिले तिलपेजश् च तिलपिञ्जश् च निष्फले

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP