संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|द्वितीयं कान्डम‍|
श्लोक ४१ ते ८१

पुरवर्गः - श्लोक ४१ ते ८१

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


४१) पूः स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम्

४२) स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम्

४३) तच्छाखानगरं वेशो वेश्याजनसमाश्रयः

४४) आपणस्तु निषद्यायां विपणिः पण्यवीथिका

४५) रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियाम्

४६) प्राकारो वरणः सालः प्राचीनं प्रातन्तो वृतिः

४७) भित्तिः स्त्री कुड्यमेडूकं यदन्तर्न्यस्तकीकसम्

४८) गृहं गेहोदवसितं वेश्म सद्म निकेतनम्

४९) निशान्तं पस्त्यसदनं भवनागारमन्दिरम्

५०) गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः

५१) वासः कुटी द्वयोः शाला सभा संजवनं त्विदम्

५२) चतुःशालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम्

५३) चैत्यमायतनं तुल्ये वाजिशाला तु मन्दुरा

५४) आवेशनं शिल्पिशाला प्रपा पानीयशालिका

५५) मठश्छात्रादिनिलयो गञ्जा तु मदिरागृहम्

५६) गर्भागारं वासगृहमरिष्टं सूतिकागृहम्

५७) कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम्

५८) वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः

५९) हर्म्यादि धनिनां वासः प्रासादो देवभूभुजाम्

६०) सौधोऽस्त्री राजसदनमुपकार्योपकारिका

६१) स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च

६२) विच्छन्दकः प्रभेदा हि भवन्तीश्वरसद्मनाम्

६३) स्त्र्यगारं भूभुजामन्तःपुरं स्यादवरोधनम्

६४) शुद्धान्तश्चावरोधश्च स्यादट्टः क्षौममस्त्रियाम्

६५) प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके

६६) गृहावग्रहणी देहल्यङ्गणं चत्वराजिरे

६७) अधस्ताद्दारुणि शिला नासा दारुपरि स्थितम्

६८) प्रच्छन्नमन्तर्द्वारं स्यात्पक्षद्वारं तु पक्षकम्

६९) वलीकनीध्रे पटलप्रान्तेऽथ पटलं छदिः

७०) गोपानसी तु वलभी छादने वक्रदारुणि

७१) कपोतपालिकायां तु विटङ्कं पुंनपुंसकम्

७२) स्त्री द्वार्द्वारं प्रतीहारः स्याद्धितर्दिस्तु वेदिका

७३) तोरणोऽस्त्री बहिर्द्वारम् पुरद्वारं तु गोपुरम्

७४) कूटं पूर्द्वारि यद्धस्तिनखस्तस्मिन्नथ त्रिषु

७५) कपाटमररं तुल्ये तद्विष्कम्भोऽर्गलं न ना

७६) आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहिणी

७७) संमार्जनी शोधनी स्यात्संकरोऽवकरस्तथा

७८) क्षिप्ते मुखं निःसरणं संनिवेशो निकर्षणम्

७९) समौ संवसथग्रामौ वेश्मभूर्वास्तुरस्त्रियाम्

८०) ग्रामान्त उपशल्यं स्यात्सीमसीमे स्त्रियामुभे

८१) घोष आभीरपल्ली स्यात्पक्कणः शबरालयः

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP