संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|द्वितीयं कान्डम‍|
श्लोक ९९ ते १४०

वनौषधिवर्गः - श्लोक ९९ ते १४०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


९९) अटव्यरण्यं विपिनं गहनं काननं वनम् । अथ वनौषधिवर्गः

१००) महारण्यमरण्यानी गृहारामास्तु निष्कुटाः

१०१) आरामः स्यादुपवनं कृत्रिमं वनमेव यत्

१०२) अमात्यगणिकागेहोपवने वृक्षवाटिका

१०३) पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम्

१०४) स्यादेतदेव प्रमदवनमन्तःपुरोचितम्

१०५) वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः

१०६) वन्या वनसमूहे स्यादङ्कुरोऽभिनवोद्भिदि

१०७) वृक्षो महीरुहः शाखी विटपी पादपस्तरुः

१०८) अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः

१०९) वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः

११०) ओषध्यः फलपाकान्ताः स्युरवन्ध्यह् फलेग्रहिः

१११) वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली

११२) प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः

११३) फुल्लश्चैते विकसिते स्युरवन्ध्यादयस्त्रिषु

११४) स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः

११५) अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता

११६) लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि

११७) नगाद्यारोह उच्छ्राय उत्सेधश्चोच्छ्रयश्च सः

११८) अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः

११९) समे शाखालते स्कन्धशाखाशाले शिफाजटे

१२०) शाखाशिफावरोहः स्यान्मूलाच्चाग्रं गता लता

१२१) शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः

१२२) सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्

१२३) काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम्

१२४) निष्कुहः कोटरं वा ना वल्लरिर्मञ्जरिः स्त्रियौ

१२५) पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्

१२६) पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम्

१२७) वृक्षादीनां फलं सस्यं वृन्तं प्रसवबन्धनम्

१२८) आमे फले शलाटुः स्याच्छुष्के वानमुभे त्रिषु

१२९) क्षारको जालकं क्लीबे कलिका कोरकः पुमान्

१३०) स्याद्गुच्छकस्तु स्तबकः कुङ्मलो मुकुलोऽस्त्रियाम्

१३१) स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्

१३२) मकरन्दः पुष्परसः परागः सुमनोरजः

१३३) द्विहीनं प्रसवे सर्वं हरीतक्यादयः स्त्रियाम्

१३४) आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदम् फले

१३५) बार्हतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम्

१३६) पुष्पे जातीप्रभृतयः स्वलिङ्गाः व्रीहयः फले

१३७) विदार्याद्यास्तु मूलेऽपि पुष्पे क्लीबेऽपि पाटला

१३८) बोधिद्रुमश्चलदलः पिप्पलः कुञ्जराशनः

१३९) अश्वत्थेऽथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः

१४०) तस्मिन्दधिफलः पुष्पफलदन्तशठावपि

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP