संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|द्वितीयं कान्डम‍|
श्लोक ९७१ ते १०१०

क्षत्रियवर्गः - श्लोक ९७१ ते १०१०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


९७१) स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्

९७२) भेदो दण्डः साम दानमित्युपायचतुष्टयम्

९७३) साहसं तु दमो दण्डः साम सान्त्वमथो समौ

९७४) भेदोपजापावुपधा धर्माद्यैर्यत्परीक्षणम्

९७५) पञ्च त्रिष्वषडक्षीणो यस्त्र्तीयाद्यगोचरः

९७६) विविक्तविजनच्छन्ननिःशलाकास्तथा रहः

९७७) रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु

९७८) समौ विस्रम्भविश्वासौ भ्रेषो भ्रंशो यथोचितात्

९७९) अभ्रेषान्यायकल्पास्तु देशरूपं समञ्जसम्

९८०) युक्तमौपयिकं लभ्यं भजमानाभिनीतवत्

९८१) न्याय्यं च त्रिषु षट् संप्रधारणा तु समर्थनम्

९८२) अववादस्तु निर्देशो निदेशः शासनं च सः

९८३) शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः

९८४) सुधरणा सुधारा स्त्री सुस्थितिः सुदशोन्नतिः **

९८५) आगोऽपराधो मन्तुश्च समे तूद्दानबन्धने

९८६) द्विपाद्यो द्विगुणो दण्डो भागधेयः करो बलिः

९८७) घट्टादिदेयं शुल्कोऽस्त्री प्राभ्र्तं तु प्रदेशनम्

९८८) उपायनमुपग्राह्यमुपहारस्तथोपदा

९८९) यौतकादि तु यद्देयं सुदायो हरणं च तत्

९९०) तत्कालस्तु तदात्वं स्यादुत्तरः काल आयतिः

९९१) सांद्र्ष्टिकं फलं सद्यः उदर्कः फलमुत्तरम्

९९२) अद्र्ष्टं वह्नितोयादि द्र्ष्टं स्वपरचक्रजम्

९९३) महीभुजामहिभयं स्वपक्षप्रभवं भयम्

९९४) प्रक्रिया त्वधिकारः स्याच्चामरं तु प्रकीर्णकम्

९९५) न्र्पासनं यत्तद्भद्रासनं सिंहासनं तु तत्

९९६) हैमं छत्रं त्वातपत्रं राज्ञस्तु न्र्पलक्ष्म तत्

९९७) भद्रकुम्भः पूर्णकुम्भो भ्र्ङ्गारः कनकालुका

९९८) निवेशः शिबिरं षण्ढे सज्जनं तूपरक्षणम्

९९९) हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम्

१०००) दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः

१००१) मतङ्गजो गजो नागः कुञ्जरो वारणः करी

१००२) इभः स्तम्बेरभः पद्मी यूथनाथस्तु यूथपः

१००३) मदोत्कटो मदकलः कलभः करिशावकः

१००४) प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ

१००५) हास्तिकं गजता व्र्न्दे करिणी धेनुका वशा

१००६) गण्डः कटो मदो दानं वमथुः करशीकरः

१००७) कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान्

१००८) अवग्रहो ललाटं स्यादीषिका त्वक्षिकूटकम्

१००९) अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका

१०१०) अधः कुम्भस्य वाहित्थं प्रतिमानमधोऽस्य यत्

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP