संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|द्वितीयं कान्डम‍|
श्लोक ८०८ ते ८५०

ब्रह्मवर्गः - श्लोक ८०८ ते ८५०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


८०८) संततिर्गोत्रजननकुलान्यभिजनान्वयौ

८०९) वंशोऽन्ववायः संतानो वर्णाः स्युर्ब्राह्मणादयः

८१०) विप्रक्षत्रियविट् शूद्राश्चातुर्वर्ण्यमिति स्मृतम्

८११) राजबीजी राजवंश्यो बीज्यस्तु कुलसंभवः

८१२) महाकुलकुलीनार्यसभ्यसज्जनसाधवः

८१३) ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये

८१४) आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः

८१५) विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः

८१६) विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः

८१७) धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः

८१८) धीमान्सूरिः क्र्ती क्र्ष्टिर्लब्धवर्णो विचक्षणः

८१९) दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ

८२०) मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि

८२१) वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि

८२२) नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः

८२३) चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ

८२४) उपाध्यायोऽध्यापकोऽथ स्यान्निषेकादिकृद्गुरुः

८२५) मन्त्रव्याख्याक्र्दाचार्य आदेष्टा त्वध्वरे व्रती

८२६) यष्टा च यजमानश्च स सोमवति दीक्षितः

८२७) इज्याशीलो यायजूको यज्वा तु विधिनेष्टवान्

८२८) स गीर्पतीष्टया स्थपतिः सोमपीथी तु सोमपाः

८२९) सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः

८३०) अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः

८३१) लब्धानुज्ञः समाव्र्त्तः सुत्वा त्वभिषवे कृते

८३२) छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः

८३३) एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः

८३४) सतीर्थ्यास्त्वेकगुरवश्चितवानग्निमग्निचित्

८३५) पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम्

८३६) उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः

८३७) यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः

८३८) पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः

८३९) एते पञ्चमहायज्ञा ब्रह्मयज्ञादिनामकाः

८४०) समज्या परिषद्गोष्ठी सभासमितिसंसदः

८४१) आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः

८४२) प्राग्वंशः प्राग् हविर्गेहात्सदस्या विधिदर्शिनः

८४३) सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते

८४४) अध्वर्यूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात्

८४५) आग्नीग्राद्या धनैर्वार्या र्त्विजो याजकाश्च ते

८४६) वेदिः परिष्कृता भुमिः समे स्थण्डिलचत्वरे

८४७) चषालो यूपकटकः कुम्बा सुगहना वृत्तिः

८४८) यूपाग्रं तर्म निर्मन्थ्यदारुणि त्वरणिर्द्वयोः

८४९) दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयोऽग्नयः

८५०) अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP