|
स्यन्द् (or स्यद्; often confounded with स्पन्द्) cl. 1. Ā. (xviii, 22">[Dhātup. xviii, 22] ) स्य॑न्दते (ep. and mc. also °ति; pf. सिष्य॑न्द, सिष्यदु॑, [AV.] ; [Br.] ; सस्यन्दे, °दिरेGr. ; aor. 2. 3. sg. -अस्यान्, [RV.] ; अस्यन्दिष्ट, अस्यन्त्त, अस्यदत्Gr. ; fut. स्यन्त्ता, स्यन्दिता, ib.; स्यन्त्स्य॑ति, [Br.] ; स्यन्दिष्यते, स्यन्त्स्यतेGr. ; inf. स्य॑दे, [RV.] ; स्य॑न्त्तुम्, [Br.] ; ind.p. स्यन्त्त्वा॑, स्यत्त्वा॑, -स्यद्य, ib.; स्यन्दित्वाGr. ), |