कञ्चित् विषयं चिन्तितुं कांश्चित् योजनां निर्मातुम् अथवा कस्याश्चित् प्रतियोगितायाः निर्णयं कर्तुम् एकत्रिताः जनाः।
Ex. वादविवादप्रतियोगितायाः स्थेयगणेन स्वनिर्णयः आयोजकाय प्रेषितः।
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)
Wordnet:
benপ্যানেল
gujદળ
kasپیٚنَل
malനിര്ണ്ണയ സമതി
marमंडळ
oriଦଳ
panਦਲ
ये न्यायाधीशेन सह कस्यापि दोषत्वनिर्दोषत्वविषये निर्णयं कुर्वन्ति।
Ex. स्थेयगणेन अभियुक्तः काराबन्धनस्य दण्डः श्रावितः।
MERO MEMBER COLLECTION:
धर्माध्यक्षः
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)
Wordnet:
asmন্যায় সমিতি
bdबिजिरगिरि हानजा
benবিচারক মণ্ডলী
gujન્યાય સમિતિ
hinन्याय समिति
kanನ್ಯಾಯಾಧೀಶರು
kasجوٗری
kokन्याय समिती
malജൂറി
nepन्याय समिति
oriନ୍ୟାୟସମିତି
panਨਿਆਂ ਸੰਮਤੀ
tamநீதிபதியின் ஆலோசகர்
telన్యాయ సమూహం
urd , جوری , انصاف کمیٹی