Dictionaries | References स सुवर्णः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 सुवर्णः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun दशकाकिणी यावत् एका पुरातनी स्वर्णमुद्रा। Ex. अद्य सुवर्णः केवलं संग्रहालयेषु दृश्यते। ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:malസുവര്ണ്ണ tamசொர்ணம் urdطلائی سکہ noun षोडशकाकिणी यावत् एकं परिमाणम्। Ex. अधुना सुवर्णस्य प्रचलनं समाप्तम्। ONTOLOGY:माप (Measurement) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) noun एका अग्निजिह्वा । Ex. सुवर्णः इति अग्नेः सप्तजिह्वासु एका वर्तते see : सुवर्णमुद्राविशेषः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP