Dictionaries | References

सुपर्णः

   
Script: Devanagari

सुपर्णः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पौराणिकः ऋषिविशेषः।   Ex. सुपर्णस्य वर्णनं ऋग्वेदे प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  अन्तरिक्षस्य पुत्रः ।   Ex. सुपर्णस्य उल्लेखः विष्णुपुराणे वर्तते
 noun  एकः पर्वतः ।   Ex. सुपर्णस्य उल्लेखः महाभारते वर्तते
 noun  एकः वैदिकविभागः ।   Ex. सुपर्णस्य उल्लेखः महाभारते वर्तते
 noun  अग्नेः एका जिह्वा ।   Ex. अग्नेः सप्तजिह्वासु एका सुपर्णः अस्ति
 noun  बृहद् गरुडः ।   Ex. सुपर्णः अजगरं करजे गृहित्वा उड्डीयति ।
ATTRIBUTES:
ONTOLOGY:
पक्षी (Birds)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
   see : गरुडः, कुक्कुटः, गरुडः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP