एकः सांवत्सरः वृक्षविशेषः।
Ex. सरलस्य कोमलेभ्यः काष्ठेभ्यः स्वीकृतं तैलं देवदारुतैलम् इति कथ्यते।
ONTOLOGY:
वृक्ष (Tree) ➜ वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benপাইন
gujચીડ
hinचीड़
kasیٲر
malസര്ജക മരം
oriଚୀଡ଼
panਚੀੜ
urdچیڑ , چیر