Dictionaries | References श शस्त्रम् { śastram } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 शस्त्रम् The Practical Sanskrit-English Dictionary | Sanskrit English | | शस्त्रम् [śastram] [शस्-ष्ट्रन्] A weapon, arms; क्षमाशस्त्रं करे यस्य दुर्जनः किं करिष्यति Subhāṣ; [R.2.4;3.51,52;5.28.] An instrument, a tool in general. iron; गृहीतशस्त्राः क्रोशन्ति चर्मिणो वाजिपृष्ठगाः [Mb.6.2.29.] steel. A hymn of praise (स्तोत्र). repetition, recitation. -Comp.-अङ्गा a kind of sorrel.-अभ्यासः the practice of arms, military exercise. अयसम् steel. iron.-अवपातः injury by weapon; शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः [Y.2.277.] अस्त्रम् weapons for striking and throwing, arms and missiles; शस्त्रास्त्रभृत्त्वं क्षत्रस्य [Ms.1.79.] arms or weapons generally.-आख्यम् iron.-आजीवः, -उपजीविन् m. m. a professional soldier; [Kau.A.1.3.] -उद्यमः lifting up a weapon (to strike).-उपकरणम् arms or instruments of war, military apparatus.-कर्मन् any surgical operation.-कारः an armourer.-कोपः war, battle.-ककोषः the sheath or scabbard of any weapon.-क्षारः borax.-ग्रहः battle, fight.-ग्राहिन् a. a. taking up or wearing arms (for battle); शस्त्रग्राही ब्राह्मणो जामदग्न्यः [U.5.33.] -चिकित्सा surgery.-जीविन्, -वृत्ति m. m. one living by the use of arms, a professional soldier.-देवता the deity presiding over weapons.-धरः = शस्त्रभृत् q. v.-निपातनम् a surgical operation.-न्यासः laying down arms; so शस्त्र (परि) त्यागः. -पाणिa. bearing arms, armed. (-m.) an armed warrior.-पदम् incision; [Suśr.] -पूत a. a. 'purified by arms', rendered pure or absolved from guilt by being killed with a weapon on the battle-field; अशस्त्रपूतं निर्व्याजम् (महामांसम्) [Māl.5.12;] (see Jagaddhara's explanation of the word); अहमपि तस्य मिथ्याप्रतिज्ञावैलक्ष्यसंपादितमशस्त्रपूतं मरणमुपदशामि [Ve.2.] -प्रहारः a wound inflicted with a weapon.-भृत् m. m. a soldier, warrior; रामः शस्त्रभृतामहम् [Bg.1.31;] न तद् यशः शस्त्रभृतां क्षिणोति [R.2.4.] an armed man.-मार्जः a weapon-cleaner, an armourer, a furbisher.-विद्या, -शास्त्रम् the science of archery, see धनुर्वेद.-वृत्तिः a professional soldier; पुरुषा शस्त्रवृत्तयः [Ms. 12.45.] -व्यवहारः practice of weapons.-शास्त्रम् military science.-संहतिः f. f. a collection of arms. an arsenal.-संपातः a sudden fall of a number of weapons.-हत a. a. killed by a weapon. ˚चतुर्दशी N. of a particular 14th day sacred to the memory of fallen warriors.-हस्त a. a. armed. (-स्तः) an armed man. Rate this meaning Thank you! 👍 शस्त्रम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun शस्यते हिंस्यते अनेन Ex. क्षमाशस्त्रम् करे यस्य दुर्जनः किम् करिष्यति [सुभा] ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmশল্য উপকৰণ bdफाहामथाय जोन्थोर benশস্ত্র gujશસ્ત્ર hinशस्त्र kanಶಸ್ತ್ರಚಿಕಿತ್ಸೆ ಉಪಕರಣ kasسٲرجِکَل اوزار kokशस्त्रां malശസ്ത്രക്രിയാഉപകരണങ്ങള് marशस्त्रक्रियेचे उपकरण mniꯈꯨꯠꯂꯥꯏ nepशस्त्र oriଶଲ୍ୟ ଉପକରଣ tamகருவி urdآپریشن کاآلہ , آپریشن کااوزار , آلات جراحی noun तत् साधनम् यद् युद्धादिषु आक्रमणार्थे तथा च आत्मरक्षणार्थे उपयुज्यते। Ex. तेन शस्त्रेण व्याघ्रः हतः। HYPONYMY:कारुचिः व्याघ्रनखः वज्रम् शूलः दूरवेधिनी परशुः खड्गः छुरिका ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:bdहाथियार hinहथियार kanಶಸ್ತ್ರ kasہتھیار kokशस्त्र marशस्त्र mniꯈꯨꯠꯂꯥꯏ nepशस्त्र oriଶସ୍ତ୍ର panਸ਼ਸਤਰ tamஆயுதம் telఆయుధము urdہتھیار , اسلحہ , اوزار see : आयसम् Related Words शस्त्रम् शस्त्रां शस्त्रक्रियेचे उपकरण फाहामथाय जोन्थोर tool سٲرجِکَل اوزار கருவி শল্য উপকৰণ শস্ত্র ଶଲ୍ୟ ଉପକରଣ ಶಸ್ತ್ರಚಿಕಿತ್ಸೆ ಉಪಕರಣ ശസ്ത്രക്രിയാഉപകരണങ്ങള് weapon weapon system શસ્ત્ર steel ఆయుధం ਸ਼ਾਸ਼ਤਰ शस्त्र arm instrument कङ्कालमुसलम् अक्षिसन्तर्जनम् शातातपः कोदण्डम् वज्रम् अस्रम् डम्भः सूचिकामुख क्षेपणी आग्निमारुत अवचर् अपसृत હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் 1 १ ১ ੧ ૧ ୧ 1/16 ರೂಪಾಯಿ 1/20 1/3 ૧।। 10 १० ১০ ੧੦ ૧૦ ୧୦ ൧൦ 100 ۱٠٠ १०० ১০০ ੧੦੦ ૧૦૦ ୧୦୦ 1000 १००० ১০০০ ੧੦੦੦ ૧૦૦૦ ୧୦୦୦ 10000 १०००० ১০০০০ ੧੦੦੦੦ Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP