Dictionaries | References

व्याधः

   
Script: Devanagari

व्याधः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जातीविशेषः- मृगहिंसकजातिः।   Ex. व्याधः वृक्षस्य अधस्तात् संयोजयित्वा गोपयति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  यः मृगयां करोति।   Ex. श्वापदःप्राप्तः अतः व्याधः रिक्तहस्तः एव प्रत्यागच्छत्।
FUNCTION VERB:
मृगयां चर्
HYPONYMY:
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
   see : व्याधजातिः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP