Dictionaries | References

वैशाखः

   
Script: Devanagari

वैशाखः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः मासः यः चैत्राद् अनन्तरं ज्येष्ठाद् पूर्वम् अस्ति।   Ex. वैशाखस्य मासे वैशाखी इति आनन्दोत्सवः अस्ति।
ONTOLOGY:
अवधि (Period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : मन्थानदण्डः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP