Dictionaries | References

वादः

   
Script: Devanagari

वादः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कमपि विषयमधिकृत्य खण्डनमण्डनात्मिका चर्चा।   Ex. अत्यधिकेन वादेन कार्यं नश्यति।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  न्यायालये अभियोगे साक्षीवादस्य प्रश्नोत्तराणां च अनन्तरम् अभिवक्त्रोः मध्ये जायमानं तर्कवितर्कपूर्णं सम्भाषणम् ।   Ex. सर्वकारीयस्य अधिवक्तुः वादं न्यायालयस्थाः चकिताः ।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : विवादः, प्रकरणम्, भाषा, कलहः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP