कमपि विषयमधिकृत्य खण्डनमण्डनात्मिका चर्चा।
Ex. अत्यधिकेन वादेन कार्यं नश्यति।
ONTOLOGY:
अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯃꯔꯩ꯭ꯃꯔꯥꯡ
oriବାଦ ବିବାଦ
urdبحث ومباحثہ , سوال جواب , حجت , تکرار , لفظی تکرار , مباحثہ न्यायालये अभियोगे साक्षीवादस्य प्रश्नोत्तराणां च अनन्तरम् अभिवक्त्रोः मध्ये जायमानं तर्कवितर्कपूर्णं सम्भाषणम् ।
Ex. सर्वकारीयस्य अधिवक्तुः वादं न्यायालयस्थाः चकिताः ।
ONTOLOGY:
अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)