तात्त्विकः वादविवादः।
Ex. सर्वे शास्त्रार्थं कर्तुं न शक्नुवन्ति।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
शास्त्रस्य अर्थः।
Ex. गुरुणा विना शास्त्रार्थः न ज्ञायते।
ONTOLOGY:
ज्ञान (Cognition) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
सः तर्कः वितर्कः च यः शास्त्रस्य सम्यक् अर्थं यावत् नयति।
Ex. राजा जनकः नैकान् विदुषः ऋषीन् शास्त्रार्थं कर्तुं आमन्त्रितवान्।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
शास्त्रीयेषु विषयेषु परस्परेषु जायमानः वादः।
Ex. अष्टावक्रेण राज्ञः जनकस्य सभायाम् उपस्थितैः महद्भिः विद्वद्भिः वादः प्रतिवादः च कृतः।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯃꯔꯩ ꯌꯦꯠꯅꯕ
telవాద ప్రతివాదములు
urdمناظرہ , مباحثہ , بحث , علمی مباحثہ