Dictionaries | References

शास्त्रार्थः

   
Script: Devanagari

शास्त्रार्थः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तात्त्विकः वादविवादः।   Ex. सर्वे शास्त्रार्थं कर्तुं न शक्नुवन्ति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasفَلسٔفی بَہَژ
urdفلسفیانہ بحث , شاسترارتھ , فلسفیانہ گفتگو
 noun  शास्त्रस्य अर्थः।   Ex. गुरुणा विना शास्त्रार्थः न ज्ञायते।
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  सः तर्कः वितर्कः च यः शास्त्रस्य सम्यक् अर्थं यावत् नयति।   Ex. राजा जनकः नैकान् विदुषः ऋषीन् शास्त्रार्थं कर्तुं आमन्त्रितवान्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
urdشاسترارتھ , بحی وجدلی
 noun  शास्त्रीयेषु विषयेषु परस्परेषु जायमानः वादः।   Ex. अष्टावक्रेण राज्ञः जनकस्य सभायाम् उपस्थितैः महद्भिः विद्वद्भिः वादः प्रतिवादः च कृतः।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP