सः पशुः यः वने निवसति।
Ex. सिंहः वन्यपशुः अस्ति।
HYPONYMY:
कोलः डग्गरः व्यजनिन् उपव्याघ्रः लोमशः एकचरः मृगः अरण्यमार्जारः तरक्षु जिराफः वृकः आसलाटमार्जारः
ONTOLOGY:
स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
asmবনৰীয়া জন্তু
bdहाग्रानि जुनार
benবন্য পশু
gujવન્યપશુ
hinवन्य पशु
kanವನ್ಯಮೃಗ
kasجَنٛگلی جانوَر
kokराणटी जनावर
malവന്യജീവി
marवन्यपशू
mniꯕꯣꯟꯗ꯭ꯂꯩꯕ
nepजङ्गली पशु
oriବନ୍ୟଜନ୍ତୁ
telఅడవి జంతువు
urdجنگلی جانور