Dictionaries | References

अरण्यमार्जारः

   
Script: Devanagari

अरण्यमार्जारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मार्जारजातीयः वन्यपशुः।   Ex. व्याधेन अरण्यमार्जारः हतः।
ONTOLOGY:
स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  मार्जारसदृशः कश्चन वन्यपशुः यस्य करजानि अतीव दृढानि सन्ति ।   Ex. अरण्यमार्जारः मांसाहारी जन्तुः अस्ति
ONTOLOGY:
स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP