Dictionaries | References

राहुः

   
Script: Devanagari

राहुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शास्त्रेषु वर्णितः नवग्रहेषु एकः ग्रहः।   Ex. भवतः पुत्रस्य जन्मपत्रिकायां सप्तमे स्थाने राहुः अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
malരാഹു
urdراہو , دھوم سیارہ , تم , تمومیہ , تما

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP