नृपस्य सुता।
Ex. राज्ञा राजकन्यायाः विवाहः कृषकेन सह कृतः।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
नृपसुता नृपात्मजा राजपुत्री राजकुमारी राजतनया राजसुता भर्तृदारिका
Wordnet:
asmৰাজকুঁৱৰী
bdराजखुंग्रि
benরাজকুমারী
gujરાજકુમારી
hinराजकुमारी
kanರಾಜಕುಮಾರಿ
kasشہزٲدۍ
kokराजकुमारी
malരാജാവിന്റെ പുത്രി
marराजकुमारी
mniꯅꯤꯡꯊꯧꯒꯤ꯭ꯃꯖꯥꯏꯕꯦꯝꯃ
nepराजकुमारी
oriରାଜକୁମାରୀ
panਰਾਜਕੁਮਾਰੀ
tamஇளவரசி
telరాజకుమారి
urdشہزادی , راجکماری