Dictionaries | References

ट्रायदेशः

   
Script: Devanagari

ट्रायदेशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एशियामहाद्वीपे एकः प्राचीनः प्रदेशः यस्य वर्णनं युनानीषु कथासु वर्तते।   Ex. ट्रायदेशस्य राजकन्या अतीव सुन्दरी आसीत्।
ONTOLOGY:
स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP