Dictionaries | References

मद्यम्

   
Script: Devanagari

मद्यम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मादकद्रवपदार्थः - यस्य सेवनं पापं तथा च निन्दनीयम् इति मन्यन्ते।   Ex. सः प्रतिदिनं सायङ्काले मद्यं पीत्वा गृहम् आगच्छति।
HOLO MEMBER COLLECTION:
ONTOLOGY:
पेय (Drinkable)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP