Dictionaries | References प प्रस्थानम् { prasthānam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 प्रस्थानम् The Practical Sanskrit-English Dictionary | Sanskrit English | | प्रस्थानम् [prasthānam] 1 going or setting forth, departure, moving, walking; प्रस्थानविक्लवगतेरवलम्बनार्थम् [Ś.5.3;] [R.4.88;] [Me.43;] प्रस्थानं वलयैः कृतम् [Amaru.36.] coming to मन्ये मत्पावनायैव प्रस्थानं भवतामिह [Ku.6.61.] sending away, despatching. procession, march. A march, the march of an army or assailant; प्रस्थाने भूमिपालो दशदिवमसभिव्याप्य नैकत्र तिष्ठेत. A method, system. death, dying. An inferior kind of drama; see [S. D.276,544.] A religious school, sect; प्रभिन्ने प्रस्थाने परिमितमदः पथ्यमिति च [Mahimna 7.] religious mendicancy; सप्रस्थानाः क्षात्रधर्मा विशिष्टाः [Mb.12.64.22.] -Comp.-त्रयी, -त्रयम् Bhagwadgītā, Upaniṣadas and Brahmasūtras.-दुन्दुभिः a drum giving the signal for marching. Rate this meaning Thank you! 👍 प्रस्थानम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun एकस्मात् स्थानात् अन्यस्थाने यानस्य क्रिया। Ex. रामस्य वनाय प्रस्थानम् दुःखकारकम्। HYPONYMY:बहिर्गमनम् प्रयाणम् अभिसरणम् अभिसारः अन्तिमयात्रा अनुसरणम् देशान्तरगमनम् ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:प्रयाणम् गमनम् अपगमः व्यपगमः विगमः अपायः अपयानम् सम्प्रस्थानम् अपासरणम् अपसरणम् अपक्रमः अपक्रमणम् उत्क्रमणम् अत्ययः निर्गमः विसर्गः वियोगःWordnet:asmগমন bdथांनाय benপ্রস্থান gujગમન hinगमन kanಬಿಟ್ಟು ಹೋದ kasرَوانہٕ , کوٗچ kokप्रयाण malചലനം marगमन mniꯈꯣꯡꯁꯥꯟꯕ nepगमन oriପ୍ରସ୍ଥାନ panਜਾਣ tamபயணம் telప్రయాణం urdروانگی , رخصتی , وداعی see : यात्रा Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP