Dictionaries | References

नृपः

   
Script: Devanagari

नृपः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  राष्ट्रस्य जातेः वा प्रधानशासकः।   Ex. त्रेतायुगे श्रीरामः अयोध्यायाः नृपः आसीत्।
HYPONYMY:
पुरूरवाः उत्तरः तारापीडः चन्द्रविजयः आवर्तः आदित्यकेतुः रुचिः देवानीकः अहीनगुः चन्द्रसेनः भर्तृहरिः द्युतिमत् उशीनर अलर्कः जैसलः सवाईजयसिंहः चित्राङ्गदः राणासङ्ग्रामसिंहः मधुकरशाहः वीरसिंहजूदेवः धनकः कृतवीर्यः कार्तवीर्यः वीरमणिः पुरुः पृथ्वीराजचौहानः अधीश्वरः कनिष्कः महाराणाप्रतापः. राणाप्रतापः राणाकुम्भाः शालिवाहनः भानुदेवः सिकन्दरः परपुरञ्जयः दृष्टिधृक् वेणुः पृथुः कुशाश्वः पुरुकुत्सः युवानाश्वः मान्धाता अजः निकुम्भः हस्तीराजा दिलीपः भीमसेनः वीरसेनः दुष्यन्तः विक्रमादित्यः कर्मजित् भीष्मकः इक्ष्वाकुः सगरः बलिः प्रतीपः बिम्बिसारः अजातशत्रुः इन्द्रद्युम्नः धृतराष्ट्रः पाण्डुः कालयवनः बादशाहः शूरसेनः शुद्धोदनः रघुः भोजः शान्तनुः दशरथः भगीरथः जनकः महाराजः वासुदेवः हुविष्कः वीरणः महिषः ऋतुध्वजः इन्द्रव्रतः
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
malരാജാവു്‌
mniꯅꯤꯡꯊꯧ
urdراجا , بادشاہ , شہنشاہ , مالک , حاکم , آقا , سردار , امیر
   see : क्षत्रियः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP