Dictionaries | References

कमठः

   
Script: Devanagari

कमठः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः राजा ।   Ex. कमठस्य उल्लेखः महाभारते अस्ति
 noun  एकः मुनिः ।   Ex. कमठस्य उल्लेखः कोषे अस्ति
 noun  एकः दैत्यः ।   Ex. कमठस्य उल्लेखः कोषे अस्ति
 noun  एकः नृपः ।   Ex. कमठस्य वर्णनं महाभारते वर्तते
   see : कूर्मः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP