सूर्यः चन्द्रः मङ्गलः बुधः गुरुः शुक्रः शनिः राहुः तथा च केतुः इति फलितज्योतिषानुसारेण नवग्रहाः।
Ex. यज्ञसमाप्तेः अनन्तरं नवग्रहाणां शान्त्यर्थे पूजनं कृतम्।
MERO MEMBER COLLECTION:
ग्रहः
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)
Wordnet:
benনবগ্রহ
gujનવગ્રહ
hinनवग्रह
kanನವಗ್ರಹ
kokनवग्रह
malനവഗ്രഹം
marनवग्रह
oriନବଗ୍ରହ
panਨਵਗ੍ਰਹਿ
tamநவகிரகம்
telనవగ్రహాలు
urdنوسیارہ