Dictionaries | References

धन्वन्तरिः

   
Script: Devanagari

धन्वन्तरिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  आयुर्वेदस्य आचार्यः देवतानां वैद्यः।   Ex. धन्वन्तरिः समुद्रमन्थनस्य काले समुद्रात् बहिः आगतवान्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP