Dictionaries | References

ज्वालामुखिपर्वतः

   
Script: Devanagari

ज्वालामुखिपर्वतः

संस्कृतम् (Sanskrit) WordNet | Sanskrit  Sanskrit |   | 
 noun  सः पर्वतः यस्य शिखरात् भूगर्भस्थः धूमः रक्षा तथाद्रवः बहिः आगच्छति।   Ex. ज्वालामुखीपर्वतात् नैकानां द्वीपानां निर्मितिः अभवत्।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP