Dictionaries | References

अग्निपर्वतः

   
Script: Devanagari

अग्निपर्वतः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ज्वालामुख्याः निर्गतैः पदार्थैः निर्मितः पर्वतः।   Ex. केचन सक्रियाः अग्निपर्वताः इदानीम् अपि प्रज्वलन्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
   see : ज्वालामुखिपर्वतः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP