Dictionaries | References

चरितम्

   
Script: Devanagari

चरितम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यस्मिन् पुस्तके कस्यापि जीवनस्य सम्पूर्णं वर्णनं वर्तते तत् पुस्तकम्।   Ex. श्यामः पुस्तकालये उपविश्य विख्यातानां महापुरुषाणां चरितं पठति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯄꯨꯟꯁꯤ ꯋꯥꯔꯤ
telజీవన చరిత్ర
urdسوانح حیات , سوانح عمری , آپ بیتی , سرگزشت , تذکرہ نویسی
 noun  कस्यचित् मनुष्यस्य स्मरणीयानां घटनानाम् निर्देशः।   Ex. महादेवीवर्मामहोदयया स्वस्य चरिते नैकानां घटनानाम् निर्देशः कृतः।
ONTOLOGY:
घटना (Event)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯃꯄꯨꯟꯁꯤꯗ꯭ꯊꯦꯡꯅꯈꯤꯕ꯭ꯊꯧꯗꯣꯛꯁꯤꯡ
urdتزک , یادداشت , روزنامچہ , ڈائری
   see : वृत्तिः, प्रवृत्तिः, व्यवहारः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP