सूत्रे तन्तौ वा सूत्रणानुकूलः व्यापारः।
Ex. मालती चित्रपुष्पाणां मालां गुम्फति।
ONTOLOGY:
() ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
SYNONYM:
वटय ग्रन्थय विरचय रचय दृभ्
Wordnet:
asmগুঠা
benগাঁথা
hinगूथना
kanಕಟ್ಟು ಹೆಣೆ
kasتارُن
kokगुंथप
malകോര്ക്കു ക
marओवणे
nepगाँस्नु
oriଗୁନ୍ଥିବା
panਗੁੰਦਣਾ
tamகோர்
telకుట్టు
urdگھتنا , پرونا