केनचित् कारणेन जातायाः हानेः दूरीकरणस्य क्रिया।
Ex. जातस्य अस्याः हानेः क्षतिपूर्तिं वयं कुर्मः।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
हानिपूरकः राशिः।
Ex. रेलयानस्य दुर्घटनायां मृतानां परिजनान् अद्ययावत् क्षतिपूर्तिः न प्राप्ता।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯑꯃꯥꯡꯁꯦꯜ
telనష్ట పరిహారం
urdمعاوضہ , حرجانہ , بدلہ , عوض